________________
श्रुतस्कन्ध. १ लोकसार अ. ५. उ. १
दोषस्य प्राधान्यात्सावद्यव्यापाराचरणेन विरतेरभावादमुनिः सन् चिरकालं जन्ममरणं कुर्वन्तीति भावः । इति ब्रवीमीत्यस्यार्थः पूर्ववत् ।
॥ पञ्चमाध्ययनस्य प्रथमोद्देशः समाप्तः ॥ ५- १॥
इन
प्राणी चिरकालतक जन्म-मरण करता रहता है । " इति ब्रवीमि " पदोंका अर्थ पहिले की तरह है | सू० ५ ॥
॥ पांचवे अध्ययन का प्रथम उद्देश समाप्त ॥ ५-१ ॥
ત્વના અભાવ આવે છે. મુનિધર્મનું પાલન ન થવાથી તે પ્રાણી ચિરકાલ સુધી ४न्भ भरणु १२तो रहे छे. " इति ब्रवीमि " मा पहोनो अर्थ पहेसानी भाई छे. પાંચમા અધ્યયનના પહેલો ઉદ્દેશ સમાસ ૫ ૫–૧ ।
શ્રી આચારાંગ સૂત્ર : ૩