________________
महापभावस्स महाजसस्स, मियाइ पुत्तस्स निसम्म भासियं । तवप्पहाणं चरियं च उत्तम, गइप्पहाणं च तिलोगविस्सुयं ।। ६८ ।। महाप्रभावस्य महायशसः, मृगायाः पुत्रस्य निशम्य भाषितम् । तपः प्रधानं चरितं चोत्तम, गति-प्रधानं च त्रिलोक-विश्रुतम् ।।६८ ||
संस्कृत
मूल :
वियाणिया दुक्खविवड्ढणं धणं, ममत्तबंधं च महाभयावहं । सुहावहं धम्मधुरं अणुत्तरं, धारेह निव्वाणगुणावहं महं ।। ६६ ।।
ति बेमि। विज्ञाय दुःखविवर्धनं धनं, ममत्व-बन्धं च महाभयावहम् ।। सुखावहां धर्मधुरामनुत्तरां, धारयध्वं निर्वाणगुणावहां महतीम् ।। ६६||
इति ब्रवीमि ।
संस्कृत:
उत्तराध्ययन सूत्र