________________
॥ अहम् ॥ Leavessed
। श्रीसकलशिष्टशिरोमणि-परमोपकारि
शान्तरसाऽपारपारावार-जिननयचयचतुर। योगीन्द्र-गुरु-गुरुश्रीवृद्धिचन्द्रमुनिमहात्मनां
....... स्तुतिरूपं श्लोकनवकम् । ..
- 9OOD
येनेयं पाविता पुरी पोद्धृता येन ये वयम् । संसाराऽसारपङ्कात् तं वृद्धिचन्द्रं गुरुं स्तुमः॥
(२) किं सार्वः किं सुधर्मा किमुत मुनिपतिः कम्बूकण्ठश्च जम्बूः १, किन्नु श्रीस्थूलभद्रः किमु जिननयविद् वादिवेतालशान्तिः । किं वाऽयं सिद्धसेनः किमखिलगुणवान् हेमचन्द्रो मुनीन्द्रः १, नाना नाना न नाना श्रमणगणगुरु-वृद्धिचन्द्रोऽस्ति मूत्तौ ॥
(३) यः शान्तमूर्तिस्ततकीर्तिवीथिर्गुणाकरो जैननयप्रचारी । जितेन्द्रियो लोकहितापतन्द्रो जीयात् स योगी गुरुटद्धिचन्द्रः॥
जिनागमापारसमुद्रसोमो निसर्गभक्त्यानतसार्वभौमः । मुनिप्रकाण्डं कृतमोसमुद्रो जीयात् स योगी गुरुदृद्धिचन्द्रः॥