SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ -कल्प-स्तोत्रादि-सन्दोह ] -[ ६५ ] मार्गय; तव प्रबलपुण्यप्राग्भारेण सोऽर्पयिष्यति" । इति चिन्तानिराकरणं श्रीनेमिवचनं श्रुत्वा केशवस्तथैव यथाविधि अष्टमतपो विधाय धरणेन्द्रं सन्तुष्टीचक्रे। ततस्तेन दत्तं श्रीपार्धनाथविम्बं गृहीत्वा तत्स्नपनजलेन समस्तेऽपि स्वकीयसैन्ये केशवछटात्रयं दत्तवान् । तन्महिम्ना सर्व सैन्यं जरारहितं जातं, प्रागिव च तथैव वैरिसन्येन समं सङ्ग्रामं कर्तुं लग्नम् । अयं जरामोचनाधिकार : श्रीशवेश्वरपाश्वनाथ-सत्कतीर्थकल्प-श्राद्धविधिप्रभृतिग्रन्थेषु विद्यते, तेन नात्र केनचित् संशयः कार्यः ॥ श्रीगुणविनयत भिनाय यरित्र" (२२या स. १६६८) પરિચ્છેદ ૮, ૫, ૧૨૬ થી ઉઠ્ઠત यत्र यदव आनन्दं चुकूदिरे तत्र सेनपल्ली-ग्रामस्थाने जनार्दन आनन्दं चक्रे, तथा च शङ्खपुराभिधं नवीनं नगरं नाऽतिदूरं नाऽत्यासन्नं वासयामास, तत्र च स्वयं कारिते प्रासादे श्रीपार्श्वनाथविम्ब कृष्णमहाराजः स्थापयामास । श्री विनयत “श्रीवभिनाय यरित्र" परिच्छेद ८, पृ. ૧૨૮ થી ઉદ્ધત [३६] विमलाचल-तारङ्ग-नारनपुर-शखेश्वर-पंचासर-राण
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy