________________
[ ३६ -
--[ शङ्गेश्वर-महातीर्थवर्षे रम्ये खङ्गदो गचन्द्र
सङ्खये मासे माधवे कृष्णपक्षे । प्राप्तं पुण्यैदर्शनं यस्य तं च
श्रीपार्श्वेशं नौमि शङ्केश्वरस्थम् ॥५॥ ॥ इति श्रीशङ्केश्वरजिनस्तवः ॥
[११] श्रीशङ्केश्वरपार्श्वजिनचैत्यवन्दनम् ।* ॐ नमः पार्श्वनाथाय विश्वचिन्तामणीयते । ही धरणेन्द्र-वैरोट्या-पद्मावती-युताय ते ॥१॥ शान्ति-तुष्टि-महापुष्टि-धृति-कीर्ति-विधायिने । ॐ ही द्विड-व्याल-वेताल-सर्वाधि-व्याधि-नाशिने ॥२॥ जयाऽजिताऽऽस्या-विजयाऽऽख्या-ऽपराजितयान्वितः । दिशां पालैगृहेर्य:-विद्यादेवीभिरन्वितः
॥३॥ ॐ असिआउसाय नमस्तत्र त्रैलोक्यनाथताम् । चतुःषष्टिः सुरेन्द्रास्ते भासन्ते छत्रचामरैः ॥४॥ श्रीशङ्खेश्वरमण्डन ! पाश्वजिन ! प्रणतकल्पतरुकल्प !। चूरय दुष्टतातं पूरय मे वाञ्छितं नाथ !
॥५॥ * श्री यशाविनय न यमासा, भावनायी प्राशित " alक्षाविधि "माथी ताथु.