SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ -कल्प-स्तोत्रादि-सन्दोह ] -[ ३३ ] कामं दर्शनतोऽपि मन्नयनयोरुल्लासमातन्वती ____ मच्चेतःकुमुदं विकासयितुमप्यताय बद्धादरा । मद्धयानार्णवपूरपूरणपटुः स्वामिस्तवोल्लासिनी ___ मूर्तिः किञ्चन चन्द्रकान्तलहरीमागल्भ्यमभ्यस्यति ॥३॥ मृतिस्ते महनीयमोहमदिरोद्गारावघूर्णदृशां व्याक्षेयं परमौषधीच नियतं निर्नाशयन्त्यञ्जसा । येषां लोचनगोचराचिरमभूद् रोमाञ्चपुष्पाश्चिताः ते किनाम न नाम (?) वामनयनालावण्यलक्ष्मीजुषः ॥४॥ मूर्तिस्ते स्नपनैन विभ्रमभरैः सांवतिकैश्चुक्षुभे पौलोमीचललोचनाञ्चलमिलद्भूभङ्गसंसर्गिभिः। आविभ्रत्कमठोपसर्गसहनीं धैर्यप्रधानक्षमां स्वामिस्तत्किममन्दमन्दरगिरिस्प‘समृद्धादरा ॥५॥ धाम ध्यायसि यत् पुरा त्रिजगतीधामातिशाधि स्फुरन् तत्सङ्क्रान्तिवशादिवेयमनिशं मूर्तिस्तवोद्योतिनी। अङ्गष्ठात् पुरतस्तव क्रमभवादिङ्गाललीलावहं "नो चेत् सर्वसुरासुरैः कथमहो शक्त्या जितं रूपकम् ॥६॥ अद्यावद्यकलापतापदलनक्रीडामिवातन्वती मूर्तिः स्फूर्तिमती लता सूरतरोर्मूर्ती मयोद्वीक्षिता । ब्रह्मज्ञानकलाविलासकुशलव्यापारपारङ्गतै ोगीन्द्ररनुभूतवैभव विभो! तेनाऽनुमन्ये जनः ॥७॥
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy