SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ -कल्प-स्तोत्रादि-सन्दोह ] - [२५] कृतप्रसर्पद्रथचक्रचूर्णितक्षमारजःकैतवपापचूर्णनैः। अनारतंत्वं जिन ! सङ्घनायकैरुपास्यते(से)मङ्गलनादसादरैः ।६३। स्त्रियः प्रियध्वानमुपेत्य तन्वते तथा पुरस्ते जिन ! सङ्घसङ्गताः। यथा तदाकर्णनजातविस्मया भवन्ति सर्वाः स्तिमिताः मुरप्रियाः ॥ ६४॥ प्रियस्वनैः सजनैस्त्वदालया दक्षिणादानपरायणैर्घनैः । महान्तरीपं परितः प्रसृत्वरा अनुक्रियन्ते जलवेर्महोर्मयः ॥६॥ मृदङ्गवेणुध्वनिभिर्विसत्वरैः समुच्छलत्पश्चममूर्च्छनाभरैः। अनारतं सङ्घते त्वदालये शिवश्रियो नृत्यविधिविजृम्भते ॥६६॥ जगज्जनानन्दन ! चन्द्रनद्रवैस्त्वदङ्गमभ्यर्च्य ससान्द्रकुङ्कमैः । कथं भजन्ते भुवि सङ्घमानवाः समग्रतापप्रशमेन निवृतिम् ॥६॥ अवेक्ष्य धूमं तव चैत्यमूर्धनि प्रसर्पिकृष्णागुरुधूपसम्भवम् । समुन्नमन्प्रेघधिया कलापिनामुदेत्यविश्रान्तमकाण्डताण्डवम्।६८। वनं यथा पुष्पभरेण पावनं ग्रहब्रजैर्वा गगनं प्रकाशिभिः । तथा सदा सङ्घजनरलङ्कृतैविराजते त्वद्भवनं श्रिया धनम्।६९। प्रसारयेत् कः पुरतः स्वपाणी कल्पद्रुमस्य त्वयि दानशौण्डे ?। काष्ठत्वसंसर्गनदोषजास्य श्रुताहि लीनालिमिषात् कुकीर्तिः।७०। लब्ध्वा भवन्तं विदितं वदान्यं याचेत चिन्तामणिमाहतः कः?। विधोरिवाङ्केन महस्विनोऽपि पाषाणभावेन दितं यशोऽस्य ॥७॥ अभ्यर्थनीयाऽपि न कामधेनुः प्रसद्य सद्यो ददति त्वयीश !। इयं पशु किमनो धिनोतु पयोमरैरेव न ज्ञानकीर्त्या ॥७२॥
SR No.006291
Book TitleSankheshwar Mahatirh
Original Sutra AuthorN/A
AuthorJayantvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1942
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy