________________
श्रीमद्विजयधर्मसूरिगुरुभ्यो नमोनमः ।
शङ्खेश्वर महातीर्थ
द्वितीय भाग
[ कल्प - स्तोत्रादि - सन्दोह ]
+
[१] प्राकृत - संस्कृतविभाग कल्पप्रबन्धादि [ १ ]
श्रीजिनप्रभसूरिविरचितः
श्री पार्श्वनाथस्य कल्पसंक्षेपः ।*
॥ १ ॥
सुरअसुरखयरकिन्नरजोईसरविसरमहुअराकलिअं । तिहुअणकमलागेहं नमामि जिणचलणनीररुहं जं पुव्वमुणिगणेणं अवि अप्पाणप्पकप्पमज्झमि । सुरनरफणिपहुमहिअं कहिअं सिरिपासजिणचरिअं ॥ २ ॥
<
* શ્રીયુત વકીલ કેશવલાલ પ્રેમચંદ મેાદી સંપાદિત “તીર્થંકલ્પ” પ્રથમ ભાગથી ઉતાર્યું. આ કલ્પ, સિંધી જૈન ગ્રંથમાલાના વિવિધ तीर्थ उदय 'ना ५. ११-१३भां । नं० ६ श्रीपार्श्वनाथकल्प : भे નામથી છપાયેલ છે.