SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिका कालीदेव्यै प्रार्थना नेगदाऽमानगदा मा महो महोराजिराजितरसा तरसा। घनघनकाली काली बतावतादूनदूनसंत्रासत्रा ॥ ४ ॥५॥—आर्या० ६ श्रीपद्मप्रभजिनस्तुतयः । अथ श्रीपद्मप्रभाय विनति: पादद्वयी दलितपद्ममृदुः प्रमोद मुन्मुद्रतामरसैदामलतान्तपात्री। ‘पाद्मप्रभी' प्रविदधातु सतां वितीर्णमुन्मुद्रतामरसदा मलतान्तपात्री ॥ १॥ -वसन्ततिलका समग्रजिनेश्वराणां स्तुतिः सा मे मतिं वितनुताज्जिनपतिरस्त मुद्राऽऽगताऽमरसभाऽसुरमध्यगाऽऽद्याम् । रत्नांशुभिर्विदधती गगनान्तराल मुद्रागतामरसभासुरमध्यगाद् याम् ॥ २॥ -वसन्त० श्रीसिद्धान्तस्वरूपम् श्रान्तिच्छिदं जिनवरागममाश्रयार्थ माराममानम लसन्तमसनमानाम् । धामाग्रिमं भवसरित्पतिसतुमस्त माराममानमलसन्तमसंगमानाम् ॥ ३ ॥–वसन्त० १'नगदामान.' इति पाठान्तरम् । २ 'सत्रा सत्रा' इत्यपि पदच्छेदः। ३ 'सदाऽऽमलता०' इत्यपि पाठः। ४'मुद्रा गताऽमरसभा सुरमध्यगाद्याम् ' इत्यपि संभवति।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy