SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ ऐन्द्रस्तुतयः [२४ श्रीमहावीर"तीर्थे तीर्थेशराजी भक्तु भवतुदऽस्तारिभीमारिभीमा लीकालीकालकूटाऽकलितकलितयोस्सा समूहे समूहे । यो मायामानही भवविभँवविदां दत्तविश्वासविश्वा___ऽनाप्तानाप्ताभिशङ्कग विमदविमदनत्राऽसंमोहाऽसमोही ॥२॥–स्रग्० 'गौरांगौरातिकीर्तेः परमपरमतहासविश्वासविश्वा देया देयान् मुंदं में जनितजनितनुभावतारावतारा । लोकालोकार्थवेत्तुनयविनयविधव्यासमानासमाना_ऽभङ्गाऽभङ्गानुयोगा सुगमसँगमयुक् प्राकृतालङ्कृताऽलम् ॥३॥-लग्. लोके लोकेशनुत्या सुरससुरसभां राजयन्ती जयन्ती ___ व्यूँह व्यूह रिर्पूणां जनभजनभवद्गारवा मारवामा । कान्तों कान्ताहिपस्येरितदुरितदुरन्ताहितानां हितानां देवायोलिमुच्चैचितरुचितमा संस्तवे चे स्तवे . ॥ ४ ॥-स्रग्. + + + + २४ श्रीमहावीरजिनस्तुतयः तवे जिनवर ! तस्य बैद्ध्वा रति योगमार्ग मैंनेयं महावीर ! पाथोधिगम्भीर ! धीरानिश मुंदित ! विभव ! सन्निधानेऽसमोहस्य सिद्धार्थनामक्षमाभृत्कुमारापहेयस्य वाँचा रतः । मुनिजननिकरश्चरित्रे पवित्रे परिक्षीणकर्मा स्फुरद्ज्ञानभाक् सिद्धिशर्माणि लेभेतरामुदितविभवेसन्निधानेऽसमोहस्य सिद्धार्थ ! नौम क्षमाभृत् कुँमारापहे यस्य वाऽऽचारतः॥१॥ -*अर्णवदण्डकम् नयकमलविकासने की सैंरी विस्मयेस्मेरनेत्राऽनि प्रौढ मण्डलस्य क्षतध्वान्त ! हे नै तेव रविर्भया समानस्य रुच्यांगहोराहितेऽपारिजीतस्य भास्वन्महेलास्यभारोचिते। कनकरजतरत्नसालत्रये देशनां तन्वतो ध्वस्तसंसार तीर्थेशवार ! धुसद्धोरणीनत ! वर ! विभाँऽसमानस्य रुच्याङ्गहारा हिते" पारिजीतस्य भास्वर ! महे लास्यभारोचिते ॥२॥-अर्णव. *ना के चण्डवृष्टिः, यथोत्तरमेकैकरवुद्धा अर्णार्णवव्यालजीमूतलीलाकरोद्दामशइखादयः ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy