SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ 33२ ऐन्द्रस्तुतयः [१ श्रीपाप्रम + धृतसकाण्डधनुर्वर्तुं तेजैसा नै रहिता सर्दया रुचिराजिता । मदहितीनि पैरैरिह "रोहिणी नरहिता सैदया रुचिराऽजिता ॥४॥-द्रुत. + + + + ५ श्रीसुमतिजिनस्तुतयः नेम नमदमैरसदमरस सुमतिं सुमतिं सदसदरमुदारसुंदा । जनिताऽजनितापदपद विभवं विभवं नरकान्तं नर ! कान्तम् ॥१॥ स्कन्धकम् भवभवभयदाऽभयदा वैली बलीयोदयोदयाऽमायामा । दैद्यादाऽमितमित - शमा शमादिष्टदिष्टबीजाबीजों ॥२॥-स्कन्धकम् . दमदमसुर्गमं सुगंमं सदौ सर्दीनन्दनं दोविद्याविद् ! । परमपरमस्मर ! स्मर __महामहा धीरेधीर ! समय समयम् ॥३॥-स्कन्धकम् कौली कालीरसरस भावाभावाय नयनसुखदाऽसुर्खदा । महिमहितनुता तेनुता दिताऽदिताऽमानमानरुच्या रुच्या ॥४॥-स्कन्धकम ६ श्रीपद्मप्रभस्तुतयः पद्मप्रभेश ! तव यस्य सचिमते सद् विश्वासमानसदयौंपर ! भावि तस्य । 'नोचैपैदै कि, पचेलिमपुण्यसम्पद् . विश्वाऽसमान ! संदयाऽपरे ! भावितस्य ॥१॥--वसन्ततिलका $ 'नरनरकान्त कान्तं ' इति ख-पाठः । * ' भर ' इति ख-पाठः । भौ जो गौ वसन्ततिलका ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy