SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ 330 ऐन्द्रस्तुतयः २ श्रीअजितजिनस्तुतयः मुनिततिरपि यं • सय ( शीर्ण ) मोह शमजितमरमदं भर्वन्दिताऽऽपत् । भेंज तैमि जयन्तैमाप्तुमीशं शँमर्जितैमोरेमदम्भ॑वन् ! दितापत् ॥ १ ॥ - पुष्पिताग्रा हेरेँ रुचिरँ ! ददेज्जिनौर्घं ! तं द्राक् परमतमोहर ! यँ भयनि दनम् । नियतैमुपगता भ॑वे लभन्ते परमैंतमोहरयं भंया निदनम् ॥ २ ॥ - पुष्पि ० नयगैहनमतिस्फुटौनुयोगं जनमतमुद्यतमानसा ! धुतारम् । जननर्भयजिहासया निरस्ती जिम मुद्यतमानसाँधुतारम् ॥ ३ ॥ पुष्पिं ० पॅविमपि दधेती हे मानसीन्द्रैर्महितैमदम्भैवतां महाधिकारम् । दलयैतु निर्वै सुराङ्गनाना महितैर्मेदं भवॆतां महाधिकारम् ॥ ४ ॥ पुष्प + + + + ३ श्रीसम्भवजिनस्तुतयः सम्भव ! सुखं दव वं भाविनि भावारवारवारण ! विश्वम् । वासवसमूहमहिताभाविनिभाऽऽरवारैवाऽरणै ! विश्वम् ॥ १ ॥ [ ३ श्रीसम्भव * 'निरस्तमोहा ' इति ख- पाठः । 'नारमा नजज्रा अपरवक्त्रम् गान्तं पुष्पिताप्रा । पौर्वापर्यविपर्ययः ख- प्रत्याम् । 8 चेऽष्टमे स्कन्धकम् । + — स्कन्धकम् ( आर्यागीतीत्यपरनामकम् ) पूर्वार्धोत्तरार्धयोः
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy