SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ સ્તુતિચતુર્વિંશતિકા टीका रसितेति । ' रसितं ' शब्दायितम् । 'उत्' प्राबल्येन । 'चतुरं' गृहीतशिक्षम् । अथवा रसिते मुद्र यस्य स रसितमुद् स चासौ चतुरश्व तम् । 'गमनाय ' गत्यर्थम् । 'कं' सुखम् । 'दिशतु ' प्रयच्छतु । ' काञ्चनकान्तिः ' कार्तस्वरद्युतिः । ' इता ' गता । 'अच्युता ' अच्छुप्ता । ' घृतधनुःफलकासिशरा' धनुश्च फलकं च असिश्च शरश्च ते धृता यया सा । 'करैः' पाणिभिः । ‘असितं ' नीलम् । 'उच्चतुरङ्गमनायकं ' उच्चः - प्रांशुः यस्तुरङ्गमनायकः - तुरङ्गमप्रकाण्डः तम् । उच्चतुरङ्गमनायकं इता अच्युता कं दिशतु इति सम्बन्धः ॥ ५६ ॥ ૧૮૦ अवचूरिः अच्युता - अलु (च्छु ? ) ता देवी कं सुखं देयात् । कथंभूता । इता - प्राप्ता । कम् ? | उच्चतुरङ्गमनायकं तुङ्गाश्वप्रकाण्डम् । किंविशिष्टम् । रसितं - शब्दायमानम् । उत्- प्राबल्येन चतुरं दक्षम् । असितंनीलवर्णम्। यद्वा रसिते-मुत्-प्रमोदो यस्य स चासौ चतुरश्च तम् । गमनाय - गत्यर्थम् । देवी कथंभूता । काञ्चनवत् कान्तिर्यस्याः सा । करैः शयैर्धृता चापावरणखगबाणा यया सा ॥ ५६ ॥ अन्वयः गमनाय रसितं, असितं, उद्- चतुरं ( रसित - मुद्र- चतुरं चतुरं वा ), उच्च-तुरङ्गम-नायकं इता, काञ्चन - कान्तिः, करैः धृत - धनुस् - फलक - असि - शरा ( रसित - मुद्) अच्युता कं दिशतु । શબ્દાર્થ रसितं (मू० रसित) = शण्हायभान, डेषाश्व पुरनारा. चतुर =थतुर. उच्चतुरं=अत्यंत यतुर. रसित= ध्वनि रसितमुद्=ध्वनिने विषे हर्षवाजी. चतुरं ( मू० चतुर ) = यासाठ. रसितमुञ्चतुरं =रक्षितने विषे हर्ष छे लेने मेवा [ १४ श्रीमनन्त તેમજ ચતુર. गमनाय ( मू० गमन )=गति अर्थे. कं ( मू० क )=सुमने. दिशतु ( धा० दिश् ) =अे. काञ्चन= सुवर्ण, सोनुं. कान्ति = प्रला, ते. काञ्चनकान्तिः=सुवर्णुसमान अला छेतेनी मेवी. इता ( मू० इत) = प्राप्त थयेली. अच्युता=मभ्युता (देवी. ) फलक ढाल. असि=अड्ग, तरवार. शर=माणु. धृतधनुःफलकासिशरा=धारणु य छे धनुष्य, ફલક, તરવાર તેમજ ખાણાને જેણે એવી. असितं (मू० असित )=धृष्णुवर्णी. उच्च=(भ्य, अथेो. तुरङ्गम=अश्व, घोडे. नायक =भुण्य. उच्चतुरङ्गमनायकं=७२२य अश्वरानने.
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy