SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ १२ श्रीवासुपूज्यजिनस्तुतयः अथ श्रीवासुपूज्य - वन्दनम् पूज्य ! श्रीवासुपूज्यावृजिन ! जिनपते ! नूतनादित्यकान्तेमायासंसारवासावन ! वर ! तरसाली नवालानबाहो ! | आनम्रा त्रायतां श्रीप्रभवभवभयाद् बिभ्रती भक्तिभाजाम् आयासं सारवाऽसावनवरतरसालीनवाला नबाऽहो ! ॥ ४५ ॥ -स्रग्धरा (७,७,७ ) टीका " पूज्येति । ' पूज्य !' अर्चनीय ! ' श्रीवासुपूज्य !' श्रियोपलक्षितवासुपूज्यनामन् ! । ' अवृजिन !' अपकल्मष ! । ' जिनपते !' जिनेन्द्र ! । 'नूतनादित्यकान्ते !' नवार्कधुते ! | 66 पेउमाभवासुपूज्जारचा " इत्यागमात् । " 'अमाय !' मायामुक्त ! | 'असंसारवासावन ! न संसारवास - भवावस्थानमवतीत्य संसारवासावनस्तस्यामन्त्रणम् । " बर !' प्रधान ! ' 'तरसा' बलेन, वेगेन वा । ' आली' पङ्किः । ' नवालानबाहो !' नवः - प्रत्यग्रो य आलानः- करिबन्धनस्तम्भस्तद्वत् बाहू यस्य तस्यामन्त्रणम् । ? आनम्रा ' आनमनशीला । ' त्रायतां ' रक्षताम् । ' श्रीप्रभव ! ' सम्पदुत्पत्तिस्थान ! । ' भवभयात् ' संसारत्रासात् ।' बिभ्रती ' दधाना । ' भक्तिभाजां ' आराधकानाम् |' आयासं' श्रमम् |' सारखा ' सशब्दा, प्रस्तुतस्तुतिरि त्यर्थः । असाविति प्रत्यक्षनिर्देश: । ' अनवरतरसालीनवाला' अनवरतं - अजस्रं रसायांक्षितौ आलीना - आश्लिष्टा वाला:- केशा यस्याः सा । अनेन भक्तयतिशयं सूचयति । नवा-अभिनवा कतिपयदिनमाप्तबाधः अस्मद्विधेत्याकृतम् । 'अहो' इत्यामन्त्रणे । अहो श्रीवासुपूज्य ! जिनपते ! आयासं बिभ्रत्यसौ नवा भक्तिभाजामाली तरसा भवभयात् त्रायतां इति सम्बन्धः ।। ४५ ॥ अवचूरिः हे पूजनीय ! हे श्रीवासुपूज्य ! हे अवृजिन ! हे जिनपते ! भक्तिभाजां जनानामाली - श्रेणिस्त्वया - रक्षताम्। नूतनो विभातसमये उद्गच्छन् य आदित्यस्तद्वद् रक्ता कान्तिर्यस्य तस्य संबोधनम् । हे माय !- अदम्म ! | हे असंसारवास ! मुक्तौ प्राप्तत्वात् । हे अवन !-रक्षक ! । हे वर ! प्रधान ! | केन - १ | तरसा - बलेन वेगेन वा । यद्वा मायासंसारवासाभ्यां सकाशादवति रक्षतीति । नवालानवद् बाहू-भुजी यस्य तस्य संबोधनम् । आली किंभूता ? | आनम्रा - कृतप्रणामा । कस्मात् त्रायताम् ? | श्रीप्रभवः १ पद्माभवासुपूज्य रक्तौ ( आवश्यक निर्युकौ, गा० ३७६ ) ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy