SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ સ્તુતિચતુર્વિશતિકા [१० Shallae टीका जयतीति । 'जयति' सर्वमतिशेते। 'कल्पितकल्पतरूपम' कल्पिता-समर्थिता कल्पतरुणाकल्पवृक्षेण उपमा-साम्यं यस्य तत् । 'मतं' श्रुतम् । असारतरागमदारिणा ' असारतरान्अतिशयनिःसारान् आगमान् दारयत्येवंशीलो यस्तेन । 'प्रथितं । प्रख्यापितम् । 'अन' अस्मिन् । 'जिनेन । सर्वविदा । ' मनीषिणां । मतिमताम् । 'अतमसा' तमोरहितेन । 'रतरागमदारिणा' रतविषयो यो रागो रतरागः स च मदश्च तयोः अरिणा-विद्विषा । मनीषिणां रतरागमदारिणा जिनेन प्रथितं अत्र मतं जयतीति योगः॥ ३९ ॥ अवचूरिः जिनेन मनीषिणां-गणभृतां प्रथितं-प्रोक्तं मतं जयति। किंभूतम् । कल्पिता-समर्पिता सकल मनोरथपूरणात् कल्पतरुणा उपमा-साम्यं यस्य तत् । असारतरान्-मिथ्यारूपानागमान् दृणातीत्येवंशीलः । जिनविशेषणमिदम् । पुनः किंभूतेन ? । रते-मैथुने रागो रतरागः, मदश्च जात्याद्युत्थोऽभिनिवेशः, यद्वा रतं-मैथुनम्, रागो-द्रव्यादावभिलाषः, मदः पूर्वोक्त एव, तेषामरिणा-वैरिणा ॥ ३९ ॥ अन्वयः अ-सारतर-आगम-दारिणा, अतमसा, मनीषिणां रत-राग-मद-अरिणा, जिनेन अत्र शश्चितं कल्पित-कल्पतरु-उपमं मतं जयति। શબ્દાર્થ कल्पित ( धा० क्लप् )=सिद्ध रेत. प्रथितं ( मू० प्रथित )-प्रसिद्ध थयेत, ५३८. तरु-वृक्ष. अत्र=महिमा. कल्पतरु%xeपवृक्ष. जिनेन ( मू० जिन ) तीर्थ ४२६।२२. डपमा पभा. कल्पिलकल्पतरूपम=परिपूर्ण ४३ छ-सिद्ध । मनीषिणां ( मू० मनीषिन् )=भुद्धिमानाने, शेने. કરી છે કલ્પવૃક્ષની ઉપમા જેણે એવું. असारतर ( मू० असार ) अत्यंत मसा२. अतमसा ( मू० अतमस् )=ज्ञान-२हित. दारिन्-उन ४२ना. | रतरागमदारिणा=(१) भैथुनविषयAnalionअसारतरागमदारिणामत्यंत असार मेवा नतम मास मानना वैश; (२) भैथुन, આગમનું ખંડન કરનારા, અભિલાષા અને ગર્વના દુશ્મન. લેકાર્થ સિદ્ધાન્તનું સ્વરૂપ " अत्यंत ससा ( भिथ्या३५) या आगमानुं ५उन १२नारा, तथा ( ANन३५) અંધકારથી રહિત, તેમજ બુદ્ધિમાનના મૈથુનવિષયક આસક્તિના અને અભિમાનના શત્રુ
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy