SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ९ श्रीसुविधिजिनस्तुतयः अथ श्रीसुविधिनाथाय पार्थमा तवाभिवृद्धि सुविधिविधेयात् स भासुरालीनतपा दयावन् !। यो योगिपतया प्रणतो नभासत्सभासुरालीमतपादयाऽवन् ॥ ३३ ॥ -उपजातिः ___टीका तवाभिवृद्धिमिति । 'तवाभिवृद्धि' भवतोऽभ्युदयम् । ' सुविषि: ' पुष्पदन्तः । 'विधेया' क्रियात् । 'स' । 'भासुरालीनतपाः' भासुरं-पोरं आलीनं-आश्रितं तपः-अनशनादिरूपं यस्य सः । 'दयावन् !' करुणान्वित !। 'यो । 'योगिपड्डया' पलिपरम्परया । 'मतः प्रणिपतित्ता। 'नभःसत्सभासुरालीनतपादया । नभःसत्सभा-सुरपर्षत् असुराली-दैत्यसंहतिः नाभ्यां नतो पादौ यस्यास्तया। 'अवन् ! रक्षन् । हे दयावन् ! स सुविधिः तव समू(अभिवृद्धि विधेयात्, यो योगिपश्या प्रणत इति योगः ॥ ३३ ॥ अवचूरिः स सुविधिर्जिनो हे क्यावन् जन ! तव समृद्धि क्रियात् । भामुरं-घोरमासीन-आश्रितं तपः-अनशनादिरूपं यस्य सः। यः स्वामी अवन्-रक्षन् योगिवृन्देन प्रकर्षेण नतः । योगिपङ्कया कथंभूतया । नभासदो-देवास्तेषां समा-पर्षत् असुरावली-असुरश्रेणिश्च ताभ्यां नती पादौ यस्यास्तया ॥ ३३ ॥ अन्वयः यः अवन् नभसू-स -सभा-असुर-आली-गत-पादया योगि-पत्या प्रणतः सः भासुरआलीन-तपाः सुविधिः (हे) क्यावन् ! तव अभिवृद्धिं विधेयात् । . शार्थ अभिवृद्धिं (मू० अभिवृद्धि )=समृद्धिन. । आलीन ( धा० ली )=ाय ४२९. सुविधिः (मू० सुविधि )= विधिनाथ, न१ | तपस=d५, तपश्चर्या. तीर्थ४२. भासुरालीनतपाः=धार तपन माश्रय बीधे। विधेयात् (धा० धा)=४. छो वा. सः (मू० तद् )=त. । यः (मू० यद)-रे.
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy