SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ સ્તુતિચતુર્વિશતિકા [६ श्रीपप्रमઅથ–સમતામાં આરૂઢ થયેલા, વળી નષ્ટ થયાં છે પાપ જેમનાં એવા તેમજ ક્ષીણ થઈ ગયે છે મોહ જેમને એવા ગીને જોઈને જન્મથી ઉત્પન્ન થયેલાં (અર્થાત સ્વાભાવિક) વસે પણ, ગળી ગયે છે ગર્વ જેને એવા છે ત્યજી દે છે. જેમ કે હરિણી સ્નેહને વશ થઈને સિંહના બચ્ચાને પિતાના પુત્રની બુદ્ધિથી સ્પર્શ કરે છે, તેવી જ રીતે ગાય વાઘના બચ્ચાને, બિલાડી હંસના બચ્ચાને અને ઢેલ (મયૂરી) સર્પને સ્પર્શ કરે છે. श्रीसिद्धान्तस्वरूपम् श्रान्तिच्छिदं जिनवरागममाश्रयार्थम् आराममानम लसन्तमसंगमानाम् । धामाग्रिमं भवसरित्पतिसेतुमस्तमाराममानमलसंतमसं गमानाम् ॥ २३ ॥ -वसन्त. टीका श्रान्तिच्छिदमिति । श्रान्तिच्छिदं । श्रमहारिणम् । 'जिनवरागमं' जिनेन्द्रमतम् । 'आश्रयायें । संश्रयहेतोः। 'आरामं । उद्यानम् । 'आनम' प्रणम। लसन्तं ' शोभायमानम् । 'असङ्गमानां । निःसङ्गानां मुनीनामित्यर्थः । 'धाम । स्थानम् । 'अग्रिमं । प्रधानम् । 'भवसरित्पतिसेतुं' संसारवारिधितरणबन्धम् । 'अस्तमाराममानमलसन्तमसं' मारश्च आमच मानश्च मलाश्च त एव मलीमसात्मकत्वात् सन्तमसं-तमिस्रं तदस्तं येन तम् । गमानां' पूर्वोक्तलक्षणानाम् । असङ्गन्मानामाश्रयार्थ आरामं गमानां धाम जिनवरागयमानमेति संबन्धः॥२३॥ अवचूरिः - हे लोक ! जिनेन्द्रागममानम। किंभूतम् । श्रमभेदकम् । आश्रयहेतोराराममिवारामम् । लसन्तं शोभमानम् । केषाम् । असंगमानाम् । निःसङ्गानां मुनीनामित्यर्थः । अमिमं प्रकृष्टं धाम गृहम् । केषाम् । गमानां सदृशपाठानाम्। संसारसमुद्रसेतुम् । अस्ताः (ध्वस्ताः) कामरोगाहंकारपापाज्ञानानि येन ॥२३॥ अन्वयः ..श्रान्ति-छिदं, अ-संगमानां आश्रयार्थ आराम, लसन्तं, गमानां अग्रिमं धाम, भव-सरितपति-सेतुं, अस्त-मार-आम-मान-मल-संतमसं जिनवर-आगमं आनम।। शम्धार्थ श्रान्ति=श्रम, था. | आश्रयार्थ (मू० आश्रय ) मायने भाटे. छि-छेहपुं. आराम (मू० आराम)=पन, मास. श्रान्तिच्छिदं श्रमना नाश नाई, था, लसन्तं (मू० लसत् ) दीप्यमान, अतु. . उतारनाई.. | असंगमामां (मू० असंगम)=निःसन-तीमाना
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy