SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ४४ સ્તુતિચતુર્વિશતિકા [२ श्रीमतिमानसीदेव्याः प्रार्थना सितशकुनिगताऽऽशु मानसीडा __ऽत्तततिमिरंमद(सुरजिताशम् । वितरतु दधती पविं क्षतोद्यत्तततिमिरं मदभासुराजिता शम् ॥ ८॥२॥ -पुष्पि० टीका सितेति । 'सितशकुनिगता' सितशकुनिः-हंसस्तत्र गता-अधिरूढा । 'आशु'-शीघ्रम् । 'मानसी' मानस्याख्या देवता। 'इद्धात्तततिं ' इद्धा-दीप्ता आत्ता-गृहीता ततिः-विस्तारो येन तम् । ' इरमदभा' इरंमदः-जलदामिः तद् भा-दीप्तिर्यस्याः सा । 'सुराजिताशं' सुष्टु राजिता आशा-दिशो येन तम् । 'वितरतु ' ददातु । 'दधती । धारयन्ती । 'पविं' वज्रम् । 'क्षतोद्यत्तततिमिरं । हतोत्कटान्धकारं येन तम् । मदभासुराजिता ' मदभासुरै-दर्परौद्रैरजिताअनभिभूता । 'शं' सुखम् । पविं दधती आशु मानसी शं वितरतु इति संबन्धः॥८॥ अवचूरिः हंसारूढा मानसी देवी पविं वज्रं दधती शं सुखं प्रवितरतु । पविं किंभूतम् । इद्धा दीप्ता आत्ता गृहीता ततिर्विस्तारो येन तत् तथा । इरंमदो जलदाग्निस्तद्वत् कान्तिर्यस्याः सा। सुष्टु शोभिता आशा दिशो येन । क्षतं विनष्टमुद्यदुद्गच्छत् ततं विस्तीर्ण ध्वान्तं यस्मात् तत् तथा। देवी दर्पोद्धरैरपराभूता॥८॥ अन्वयः सित-शकुनि-गता, मद-भ-असुर-अजिता (मद-भासुर-अजिता वा), इद्धा, आत्त-तति (इद्ध-आत्त-ततिं वा), क्षत-उद्यत्-तत-तिमिरं, इरम्मद-भा-सु-राजित-आशं (इरम्मद-भा, सु-राजित-आशं वा ) पविं दधती मानसी शं आशु वितरतु । શબ્દાર્થ सित श्वेत. मानसी भानसी, हेवी-विशेष. शकुनि-पक्षी. इद्धा (धा० इन्धू )=शित. सितशकुनि श्वेत पक्षी अर्थात् स.. इद्ध% . गत (धा गम्)=प्राप्त थयेटी, मा३८ थयेसी. आत्त-यह रेस, स्वीजरेस. सितशकुनिगता=रासने प्राप्त थयेटी. १'......मदभा सुराजिताशं' इत्यपि पदच्छेदः ।
SR No.006285
Book TitleStuti Chaturvinshatika Sachitra
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherAgmoday Samiti
Publication Year1926
Total Pages478
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy