________________
विष्णुधर्मोत्तर पुराण आदि में उल्लिखित मुद्राओं की सूची......173
गजदन्तो बहित्थश्च, वर्धमानस्तथैव च। त्रयोदशैते विज्ञेया, संयुता हस्तका बुधैः।
नृत्यरत्नकोश, उल्लास 1, परीक्षण 1, श्लो. 511-12 13. चतुरस्रावथोवृत्ता, वन्यौ तलमुखाभिधौ। स्वस्तिको विप्रकीर्णाख्या वरालखटकामुखौ।
आविद्ध वक्रौ सूच्यास्यौ, रेचितावर्धरचितौ।
तथार्थ (?) चतुरस्राख्यौ, हस्तावुत्तानवञ्चितौ।। नितम्बौ पल्लवाख्यौ च, केशबन्धाभिधौ करौ। लताख्यौ करहस्तौ च, पक्षवञ्चितकाभिधौ।।
पक्षप्रद्योतको दण्डपक्षौ गरुडपक्षको।
ऊर्ध्वमण्डलिनौ हस्तौ, पार्श्वमण्डलिनौ तथा।। उरोमण्डलिनौ ताभ्यामुरः पार्थार्धमण्डलौ। मुष्टिकस्वस्ति कावन्यौ, नलिनीपद्मकोशकौ।।
अलपद्मानुल्वणौ च, वलितौ ललितौ तथा। वरदाभयदौ चेति, द्वात्रिंशन्नृत्यहस्तकाः॥ नृत्यरत्नकोश, उल्लास 1, परीक्षण 1, श्लो. 515-520