SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ प्रतिष्ठा उपयोगी विधियों का प्रचलित स्वरूप ...445 43. वास्तु द्रव्याधिकं कुर्यान, मृत्काष्ठे शैलजं हि वा। शैलजे धातुजं वापि, धातुजे रत्नजं तथा । __(क) प्रासादमंडन, 8/8 (ख) शिल्प रत्नाकर, 5/108 44. अन्यवास्तुच्यूतं द्रव्य, मन्य वास्तुनि योजयेत् । प्रासादे न भवेत् पूजा, गृहे तु न वसेद् गृही॥ प्रासादमंडन, 8/4 45. तद्पं तत्प्रमाणं स्यात्, पूर्व सूत्रं न चालयेत् । हीने तु जायते हानि-रधिके स्वजनक्षयः ।। (क) प्रासादमंडन, 8/7 (ख) शिल्परत्नाकर, 5/106 46. अव्यक्तं मृण्मयं, चाल्यं त्रिहस्तान्तं तु शैलजम् । दारूजं पुरुषार्धं च, अत ऊर्ध्वं न चालयेत् ।। (क) प्रासादमंडन, 8/11 (ख) शिल्परत्नाकर, 5/114 47. शिल्परत्नाकर, 5/113 48. वही, 5/120,122 49. वही, 5/116 50. स्वर्णजं रौप्यजं वापि, कुर्यान्नागमथो वृषम् । तस्य शृंगेण दन्तेन, पतितं पातयेत् सुधीः । (क) प्रासाद मंडन, 8/15 (ख) शिल्परत्नाकर, 5/118 51. वही, 5/115 52. वापीकूपतडागानि, प्रासाद भवनानि च। जीर्णान्युद्धरते यस्तु, पुण्यमष्ट गुणं लभेत् ॥ प्रासादमंडन, 8/6 53. आमं तिन्दुकमामं, कपित्थकं पुष्पमपि च शाल्मल्याः।। बीजानि शल्लकीनां, धन्वनवल्को वचा चेति ॥ एतैः सलिल द्रोणः, क्वाथयितव्योऽष्ट भाग शेषश्च । अवतार्योऽस्य च कल्को, द्रव्यै रेतैः समनुयोज्यः ।
SR No.006251
Book TitlePratishtha Vidhi Ka Maulik Vivechan Adhunik Sandarbh Me
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages752
LanguageHindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy