SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ जिन पूजा विधि की त्रैकालिक आवश्यकता एवं... ...289 3. ये जिनेन्द्रं न पश्यन्ति, पूजयन्ति स्तुवन्ति न । निष्फलं जीवितं तेषां, धिक् च गृहाश्रमम् ।। पं.वि. 6/15, उद्धृत- जैनेन्द्र सिद्धान्त कोश, पृ. 75 4. उक्तं सोमदेव स्वामिना-अपूजयित्वा यो देवान् मुनीननुपचर्य च । यो भुंजीत गृहस्थ: सन् च भुंजीत परं तमः । (क) बोध पाहुड टीका, 17/85 (ख) अमितगति श्रावकाचार, 1/55 5. एवं आगंतुणं, अट्ठमिदिवसेसु मंदरगिरिस्स। जिणभवणेसु य पडिमा, जिणिंद इंदाण पूर्यति ।। __ज.प. 5/112 उद्धृत- जैनेन्द्र सिद्धान्त कोश 6. ण ताव जिणो सगवंदणाए परिणयाणं चेव जीवाणं पावस्स पणासओ, वीयरायत्तस्साभावप्पसंगादो। ...परिसेसत्तणेण जिणपरिणय भावो च पावपणासओ ति इच्छियव्वो, अण्णहा कम्मक्खयणुववत्तीदो। धवला, 9/4, 1, 1/8/7 7. उत्तमगुणबहुमाणो, पयमुत्तम सत्तमज्झयारम्मि । उत्तमधम्मपसिद्धी, पूयाए जिणवरिंदाणं ।। पंचाशक प्रकरण, 4/48 8. असदारंभपवत्ता, जं च गिही तेण तेसि विनेया। तन्निवित्तिफलच्चिय, एसा परिभावणीयमिणं॥ पंचाशक प्रकरण, 4/43 9. य: पुष्पैर्जिन मर्चति स्मित सुरस्त्रीलोचनैः सौर्यते, • यस्तं वंदत एकशस्त्रिजगता सोऽहर्निशं वंद्यते। यस्तं स्तौति परत्र वृत्तदमनस्तोमेन स स्तुयते । यस्तं ध्यायति क्लृप्त कर्मनिधन: स ध्यायते योगिभिः । सिन्दूर प्रकरण,गा-12 10. मंगलं जिनशासनम्, पृ. 11 11. अग्गद्दारे __ (क) चैत्यवंदनभाष्य, गा. 8 जिण भवणाइ पवेसे निसेह। (ख) चैत्यवंदन कुलक, गा.4, पृ. 97
SR No.006250
Book TitlePuja Vidhi Ke Rahasyo Ki Mulyavatta
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages476
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy