SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ 170... पूजा विधि के रहस्यों की मूल्यवत्ता - मनोविज्ञान एवं अध्यात्म... संदर्भ-सूची 1. सव्वोसहीहिं उदगाइएहिं चित्तेहिं। पंचाशक प्रकरण, 4/14 2. इत्याधुत्केन नैवेधिकीत्रयकरण प्रदक्षिणात्रय चिन्त (विरच) नादिकेन च विधिना देवताऽवसर प्रमार्जन पूर्वं शुचि पट्टकादौ पद्मासनासीन : पूर्वोत्सारिता द्वितीयपात्रस्थचंदनेन देवपूजासत्कचन्दनभाजनाद्वा पात्रान्तरे हस्ततले वा गृहीतचन्दनेन कृत भालकण्ठहृदुदरतिलको रचितकर्णिकाङ्गदहस्तकङ्कणादिभूषणश्चन्दन चर्चित धूपित हस्त द्वयो लोमहस्तकेन श्रीजिनाङ्गनिर्मल्यमपनयेत निर्माल्यं च। धर्मसंग्रह स्वोपज्ञ वृत्ति, पृ. 19 3. तत: सुयत्नेन वालककूर्चिकां....श्यामिका स्यादीति सा सर्वथा व्यपास्येते। धर्मसंग्रह स्वोपज्ञवृत्ति, पृ. 20,21 4. परमतेज, भा. 1, पृ. 119-120 5. (क) कर्पूरकुङ्कुमादिमिश्रगोशीर्षचन्दादिनाऽर्चयेत। धर्मसंग्रह स्वोपज्ञ वृत्ति, पृ. 22 (ख) सुरहिं विलेवण। पंचाशक प्रकरण, 4/14 6. ततः 'अंहि 2 जानु 4 करां 6 उसेष 8 मूर्ध्नि 9 पूजां यथाक्रमामि' त्युक्तेर्वक्ष्यमाणत्वात् सृष्ट्या नवाङ्गेषु। धर्मसंग्रह स्वोपज्ञ वृत्ति, पृ. 22 7. मध्याह्ने कुसुमैः पूजा। (क) पूजा प्रकरण, गा. 10 गंधवरधूवसव्वोसहीहिं, उदगाइएहिं चित्तेहिं । सुरिहि विलेपण वर, कुसुम दाम बलि दीवएहिं च ॥ (ख) पंचाशक प्रकरण, 4/14 पुष्पामिष स्तोत्र प्रतिपत्ति पूजानां दधोत्तरं प्राधान्यं । (ग) परम तेज, ललितविस्तरा वृत्ति, पृ. 175 8. न शुष्कैः पुजयेद्देवं, कुसुमैर्न महीगातैः । न विशीर्णदलैः स्पृष्टै, शुभै विकाशिभिः ।। कीटकोशापविद्धानि, शीर्गपर्युषितानि च। वर्जयेदूर्णनाभेन, वासितं यदशोभितम् ।। पूतिगन्धीन्यगन्धीनि, अम्लगन्धानि वर्जयेत् । मलमूत्रादि निर्माणादुच्छिष्टानि कृतानि च ॥ (क) धर्मसंग्रह स्वोपज्ञ वृत्ति, पृ. 23 (ख) परमतेज, पृ. 178
SR No.006250
Book TitlePuja Vidhi Ke Rahasyo Ki Mulyavatta
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages476
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy