SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ 240... जैन मुनि के व्रतारोपण की त्रैकालिक उपयोगिता नेव सयं पाणे अइवाइज्जा, नेवन्नेहिं पाणे अइवायाविज्जा, पाणे अइवायंते वि अन्नं न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि तस्स भंते! पडिक्कमामि, निंदामि गरिहामि अप्पाणं वोसिरामि । पढमे भंते! महव्वए उवट्टिओमि सव्वाओ पाणाइवायाओ वेरमणं ।' सत्यमहाव्रत 'अहावरे दुच्चे भंते! महव्वए मुसावायाओ वेरमणं सव्वं भंते! मुसावायं पच्चक्खामि, से कोहा वा लोहा वा भया वा हासा वा नेवसयं मुसं वइज्जा, नेवन्नेहिं मुसं वायाविज्जा, मुसं वयंते वि अन्नं न समणुजाणामि जावज्जीवाए (शेष पूर्ववत), दुच्चे भंते! महव्वए उवडिओमि सव्वाओ मुसावायाओ वेरमणं । ' अचौर्यमहाव्रत 'अहावरे तच्चे भंते! महव्वए अदिन्नादाणाओ वेरमणं सव्वं भंते! अदिन्नादाणं पच्चक्खामि, से गामे वा नगरे वा रणे वा अप्पं वा बहुं वा अणुं वा थुलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं अदिन्नं गिहिज्जा, नेवन्नेहिं अदिन्नं गिण्हाविज्जा, अदिन्नं गिण्हंते वि अन्नं न समणुजाणामि जावज्जीवाए (शेष पूर्ववत ), तच्चे भंते! महव्वए उवट्टिओमि सव्वाओ अदिन्नादाणाओ वेरमणं । ' ब्रह्मचर्यमहाव्रत 'अहावरे चउत्थे भंते! महव्वए मेहुणाओ वेरमणं सव्वं भंते । मेहुणं पच्चक्खामि, से दिव्वं वा माणुसं वा तिरिक्ख जोणिअं वा नेव सयं मेहुणं सेविज्जा, नेवन्नेहिं मेहुणं सेवाविज्जा, मेहुणं सेवते वि अन्नं न समणुजाणामि जावज्जीवाए (शेष पूर्ववत), चउत्थे भंते! महव्वए उवट्टिओमि सव्वाओ मेहुणाओ वेरमणं । ' अपरिग्रहमहाव्रत - 'अहावरे पंचमे भंते! महव्वए परिग्गहाओ वेरमणं सव्वं भंते! परिग्गहं पच्चक्खामि, से अप्पं वा बहुं वा अणुं वा थुलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिगिहिज्जा, नेवन्नेहिं परिग्गहं परिगिण्हाविज्जा, परिग्गहं परिगिण्हंतेवि अन्नं न समणुजाणामि जावज्जीवा (शेष पूर्ववत), पंचमे भंते! महव्वए उवट्ठिओमि सव्वाओ परिग्गहाओ वेरमणं । ' रात्रिभोजनविरमणव्रत 'अहावरे छुट्टे भंते! वए राइभोअणाओ वेरमणं सव्वं भंते! राइभोअणं पच्चक्खामि, से असणं वा पाणं वा खाइम वा साइमं वा नेव सयं राइं भुंजेज्जा, नेवन्नेहिं राइं भुजाविज्जा, राइं भुजंते 1 - ......
SR No.006241
Book TitleJain Muni Ke Vrataropan Ki Traikalik Upayogita Navyayug ke Sandarbh Me
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages344
LanguageHindi
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy