SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ 44...जैन गृहस्थ के सोलह संस्कारों का तुलनात्मक अध्ययन 71. तएणं तस्स अम्मापियरो पढमे दिवसे जातकम्मं करेन्ति, करित्ता वितियदिवसे जागरियं करेन्ति, करित्ता ततियादिवसे चंदसूरदंसणियं करेन्ति, करिता एवामेव निव्वते असुइजातकम्मकरणे संपत्ते बारसाहदिवसो विपुलं असणं पाणं खाइमं साइमं उवक्खडावेन्ति ............. सेणावइसत्थवाह-दूय-संधिवाले) आमंतेति। ज्ञाताधर्मकथा-अंगसुत्ताणि, 1/936 72. जिमियभुत्तुत्तरा गयावि य णं समाणा आयंता चेक्खा परमसुइभूया तं मित्त-नाइ नियम सयण-संबंधि-परियणं बलं च बहवे गणनायग जाव संधिवाले विपुलेणं पुप्फ. गंध मल्लालंकारेणं सक्कारेंति सम्माणति, सक्कारेत्ता सम्माणेत्ता एवं वयासी .... ............ .................. गोण्णं गुणनिप्फण्णं नाधेज्जं करेंति ज्ञाताधर्मकथा-अगसुत्ताणि, 1/81 73. तए णं तं मेहं कुमारं अम्मापियरो साइरेगट्ठवासजाएंगं चेव सोहणंसि तिहि करण-मुहत्तंसि कलायरियस्स उवणेति। ज्ञाताधर्मकथा-अंगसुत्ताणि, 2/84 74. तए णं से धणे सत्थवाहे मित्त-नियग-सयण-संबंधि-परियणेणं सद्धिंरोयमाणे कंदमाणे. विलवमाणे देवदिन्नस्स दारगस्स सरीरस्स महया इड्ढी सक्कारसमुदएणं नीहरणं करेति, करेत्ता बहूई लोइयाइं मयगकिच्चाई करेति करेत्ता केणइ कालंतरेणं अवगयसोए जाए यावि होत्था। ज्ञाताधर्मकथा-अंगसुत्ताणि, 2/34 75. उवणयणं चोलगं विवाहो जन्नो अमुगम्मि होउ दिवसेस, करणेस्, मुहत्तेसु नक्खत्तेसु तिहिम्मि या प्रश्नव्याकरण-अंगसुत्ताणि, अ.-2, सू.-13 76. तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे ठिइवडियं काहिंति, बिइयदिवसे चंदसूरदंसणियं काहिति, छठे दिवसे जागरियं काहिंति, एक्कारसमे दिवसे वीइक्कंते णिव्वत्ते असुइजाएकम्मकरणे संपत्ते बारसाहे दिवसे अम्मापियरो इमं एयारूवं गोण्णं, गुणणिप्फण्णं णामधेज्जं कहिंति................... णामधेज्जं करेहिति दढपइण्णत्ति। तं दढ पइण्णं दारगं अम्मापियरो साइरेगट्ठवासजाएगं जाणित्ता सोभणंसि तिहि करण-दिवस-णक्खत्त मुहत्तंसि कलायरियस्स उवणेहिति। औपपातिकसूत्र, मधुकरमुनि, सू.-105, 106 77. तए णं तस्स अम्मापियरो अणुपुव्वेणं ठितिवडियं च चंदसूरियदरिसणं च धम्मजागरियं च नामधिज्जकरणं च पजेमणगं च पडिवद्धावणगं च पंचकमणगं च कन्नवेहण च संवच्छरपडिलेहणगं च चूलोवणयं च अन्नाणि य बहूणि
SR No.006239
Book TitleJain Gruhastha Ke 16 Sanskaro Ka Tulnatmak Adhyayan
Original Sutra AuthorN/A
AuthorSaumyagunashreeji
PublisherPrachya Vidyapith
Publication Year2014
Total Pages396
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy