SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ ॥श्रीवज्रपक्षरस्तोत्रम् ।। ॐ परमेष्ठिनमस्कार, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम् ।। १ ।। ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ।। २ ।। ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयो दृढम् ।। ३ ।। ॐ नमो लोए सब्बसाहूणं, मोचके पादयोः शुभे । एसो पञ्च नमुक्कारो, शिला वज्रमयी तले।। ४ ।। सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सब्बेसिं, खादिराङ्गारखातिका ।। ५ ।। स्वाहान्तं च पदं ज्ञेयं, पठमं हवइ मङ्गलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ॥ ६ ।। महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ।। ७ ।। यश्चैवं कुरुते रक्षा, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन ।। ८ ।। આ વજપંજર સ્તોત્ર ચેષ્ઠાપૂર્વક બોલી-આત્મરક્ષા કરવી. પછી શ્રી પાર્શ્વપ્રભુનું હૃદયમાં ચિંતવન કરતાં પૂજન શરૂ કરવું. તેમાં સૌથી પ્રથમ એક પુરૂષ ક્ષેત્રપાલની અનુજ્ઞા સ્વરૂપ નીચેના મંત્રથી ક્ષેત્રપાલનું પૂજન કરે. ॐक्षा क्षी झै क्षौँ क्ष: अत्रस्थक्षेत्रपालाय स्वाहा ।। યંત્ર ઉપર કેશર, પુષ્પ પૂજા.માંડલા ઉપર લીલું નારિયેલ, ચમેલીનું તેલ, કેશર, જાસુદનું ફૂલ.
SR No.006227
Book TitlePoojan Vidhi Samput 12 Parshwa Padmavati Mahadevi Shreelakshmi Shrutdevi Sarasvati Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy