SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ || श्रीवज्रपारस्तोत्रम् ।। ॐ परमेष्ठिनमस्कारं, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पजराभं स्मराम्यहम् ||१|| ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ||२|| ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयो दृढम् ||३ ।। ॐ नमो लोए सब्बसाहणं, मोचके पादयोः शुभे । एसो पञ्च नमुक्कारो, शिला वज्रमयी तले ||४|| सब्बपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सम्वेसिं, खादिराङ्गारखातिका ||५|| स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ||६|| महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ॥७ ॥ यश्चैवं कुरुते रक्षा, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन ||८|| આ વનપંજર સ્તોત્ર ચેષ્ઠાપૂર્વક બોલી-આત્મરક્ષા કરવી. પછી શ્રી મહાવીર સ્વામીનું હૃદયમાં ચિંતવન કરતાં પૂજન શરૂ કરવું. તેમાં સૌથી પ્રથમ એક પુરૂષ ક્ષેત્રપાલની અનુજ્ઞા स्व३५ मा मंथी क्षेत्रपालमुं पूरन रे. ।। ॐ शाँ क्षी तूं मैं क्षौँ क्षः अत्रस्थक्षेत्रपालाय स्वाहा ।।
SR No.006222
Book TitlePoojan Vidhi Samput 07 Gautamswami Mahapoojan Vidhi Rushimandal Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy