SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ५. ॐ त-वर्गाय ध्राँ ध्रीँ घूँ ध्रौं ध्रः धूर्व्यू स्वाहा । ६. ॐ पवर्गाय झॉ झीँ झैँ झॉं झः झम्यू स्वाहा । ७. ॐ यवर्गाय स्त्राँ स्त्रीँ स्क्रू स्त्राँस्त्रः स्म्र्यू स्वाहा । ८. ॐ शवर्गाय खाँ खीं खूँ खाँ खः खल्वर्यू स्वाहा । प्रार्थना : हकारादि-खकारन्त-पिण्डाक्षरस्थिताः सुराः । गन्धाद्यैः पूजिताः सन्तु श्रुतबोधार्थसिद्धये ।।१।। ।। अथ श्री गौतम गणधर पूजनम् ।। यंत्रमां डुसुमांनी मांडसामा श्री इस अथवा जे घडम गौतमाऽऽख्यं गणाधीशं, वीर पट्टे विभूषितम् । अनन्तलब्धिसम्पन्नं, वन्देऽहं मुक्तिदायकम् ।।१।। ॐ गणाधिपति श्री गौतमस्वामिने गन्धादिकं यजामहे स्वाहा । ।। अथ गुरूपादुका पूजनम् ।। यंत्रमां सुमांसी मांडलामां श्री इस अथवा जे हाडभ. यद्दयादृष्टिमात्रेण, दोषा यान्ति दिगन्तरम् । प्रकाशन्ते गुणाः सर्वे तस्मै श्रीगुरवे नमः ।।२।। ॐ अर्हदादि-परमेष्ठिपञ्चक- गुरुपादुकाम्यो गन्धादिकं यजामहे स्वाहा । पंचमं वलयम् ।। त्र्मथ चतुर्निकायदेवपूजनम् ।। यंत्रमां झुसुमांनी मांडलामा ४ सइरन ४ पेंडा चतुर्निकाय देवेन्द्रा, ये चतुःषष्टिसंख्यकाः । स्वीकुर्वन्तु मुदा सर्वे, ते तुष्टाः कुसुमांजलिम् ।। १ ।। पुष्पांजलि वडे वधावे भवनवासिनो देवान्, स्फारशृङ्गारभासुरान् । पूजयामीन्द्र संयुक्तान्, जिनेन्द्रचरणे नतान् ।।१।। ४७
SR No.006222
Book TitlePoojan Vidhi Samput 07 Gautamswami Mahapoojan Vidhi Rushimandal Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy