SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ૨૬ अथ ऋषिमण्डल पूजन विधि પેજ નં. ૧ થી ૬ સુધીની આધવિધિ કરવી. || अथ-आह्वानादि ।। आह्वानम् : ॐ ह्रींकारस्थाः- चतुर्विंशतिर्जिनाः सपरिकराः श्री ऋषिमण्डलाधिष्ठायका धरणेन्द्रादयो मुख्यदेव-देव्यश्च अत्र पूजाविधौ सर्वे अवतरन्तु अवतरन्तु संवौषट् । स्थापनम् : ॐ ह्रींकारस्था:- चतुर्विंशतिर्जिनाः सपरिकराः श्री ऋषिमण्डलाधिष्ठायका धरणेन्द्रादयो मुख्यदेव-देव्यश्च अत्र पूजाविधौ सर्वे तिष्ठन्तु तिष्ठन्तु ठः ठः । सन्निधानम् : ॐ ह्रींकारस्थाः- चतुर्विंशतिर्जिनाः सपरिकराः श्री ऋषिमण्डलाधिष्ठायका धरणेन्द्रादयो मुख्यदेव-देव्यश्च अत्र पूजाविधौ मम सन्निहिता भवन्तु भवन्तु वषट् । सन्निराधनम् : ॐ ह्रींकारस्थाः- चतुर्विंशतिर्जिनाः सपरिकराः श्री ऋषिमण्डलाधिष्ठायका धरणेन्द्रादयो मुख्यदेव-देव्यश्च भवद्भिः पूजाविधिं यावदत्रैव स्थातव्यम् । अवगुण्ठनम् : ॐ ह्रींकारस्थाः- चतुर्विंशतिर्जिनाः सपरिकराः श्री ऋषिमण्डलाधिष्ठायका धरणेन्द्रादयो मुख्यदेव-देव्यश्च परेषामदृश्या भवन्तु भवन्तु फट् स्वाहा ।
SR No.006222
Book TitlePoojan Vidhi Samput 07 Gautamswami Mahapoojan Vidhi Rushimandal Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages68
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy