SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ४ ॐऋषभ अजित-संभव-अभिनंदन, सुमति-पद्मप्रभ-सुपार्श्व-चन्द्रप्रभ-सुविधि-शीतल -श्रेयांस-वासुपूज्य-विमल-अनंत-धर्म-शांति-कुंथु-अर-मल्लि - मुनिसुव्रत-नमिनेमि-पार्श्व-वर्धमानान्ता जिना अतीतानागतवर्तमानाः पंचदशकर्मभूमिसंभवा विहरमाणाश्च, शाश्वतप्रतिमागता भवनपतिव्यंतरज्योतिष्क-वैमानिक-भवनसंस्थिताः तिर्यग्लोक-नंदीश्वर-रुचकेषुकार-कुंडल-वैतान्य-गजदंत-वक्षस्कार-मेरुकृतनिलया जिनाः सुपूजिताः सुस्थिताः शान्तिकरा भवन्तु स्वाहा । ॐ देवाश्चतुर्णिकाया भवनपतिव्यंतर-ज्योतिष्क-वैमानिका-स्तदिन्द्राश्च साप्सरसः सायुधाः सवाहनाः सपरिकराः प्रीताः शान्तिकरा भवन्तु स्वाहा । ___ ॐ रोहिणी-प्रज्ञप्ति-वज्रशृंखला-वज्रांकुशी-अप्रतिचक्रा-पुरुषदत्ता-कालि-महाकालिगौरी-गान्धारी-सर्वासा-महाज्वाला-मानवी-वैरोट्या-अच्छुप्ता-मानसी-महामानसीरुपाः षोडशविद्यादेव्यः सुपूजिताःप्रीताः शान्तिकारिण्यो भवन्तु स्वाहा। ___ॐ अर्हत्सिद्धाचार्योपाध्यायसर्वसाधुपरमेष्ठिनः सुपूजिताः प्रीताः शान्तिकरा भवन्तु स्वाहा. ॐ अश्विनी-भरणी-कृत्तिका-रोहिणी-मृगशीर-आर्द्रा-पुनर्वसु-पुष्य-आश्लेषा-मघा
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy