SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ पूर्ण वश : विश्वत्रये च स्वकुले जिनेशो, व्याख्यायते श्रीकलशायमानः । अतोऽत्र पूर्णकलशं लिखित्वा, जिनार्चनाकर्म कृतार्थयामः ।।४।। श्रीवल्स: अन्तः परमं ज्ञानं यद् भाति, जिनाधिनाथहृदयस्य । तच्छीवत्सव्याजात, प्रकटीभतं बहिर्वन्दे ||५|| भीनयुम्भ : त्वद्वध्यपञ्चशरकेतनभावक्लृप्तं, कर्तुं मुधा भुवननाथ निजापराधम् । सेवां तनोति पुरतस्तव मीनयुग्मं, श्राद्धैः, पुरो विलिखितोरुनिजांगयुक्त्या ।।६।। स्वस्ति: स्वस्तिश्रीभूगगननागविष्टपे-धूदितं जिनवरोदयेक्षणात् । स्वस्तिकं तदनुमानतो जिनवरस्याग्रतो बुधजनै-विलिख्यते ।।७।। नंधावत : त्वत्सेवकानां जिननाथ दिक्षु, सर्वासु सर्वे निधयः स्फुरन्ति । अतश्चतुर्दा नवकोणनन्द्या-वर्तः सतां वर्तयतां सुखानि ||८|| परीपिन्डित: दर्पण-भद्रासन- वर्धमान, पूर्णघट- मत्स्ययुग्मैश्च । नन्द्यावर्त्तश्रीवत्सविस्फुटस्वस्तिकैर्जिनार्चास्तु ।।१।। સાત દિવાની આરતિ તથા મંગળદીવો પેજન નં. ૧૪ મુજબ કરવાં ત્યાર બાદ ત્રણ વાર શાંતિદંડક બોલી ત્રણેય દિવસનો ભેગો શાંતિકળશ કરવો.
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy