SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ओदनैर्विविधैः शाकैः, पक्वान्नैः षड्रसान्वितैः । नैवेद्यैः सर्वसिद्धयर्थं, जायतां जिनपूजनम् ।।१।। જ ઘઉં, ચોખા, તલ, મગ વગેરે સર્વ પ્રકારના ધાન્ય ધરવા. गोधमतन्दलतिलै-हरिमन्थकैश्च मदगाठकीयवकलायमकष्टकैश्च । कुल्माषवल्लवरचीनकदेवधान्यै-, मत्यः कृता जिनपुरः फलदोपदास्तु ।।१।। * शृं6, dislsi, भरी, ३, अमो कोरे सर्व वेषवार धरवा. ___ शुंठीकणामरिचरा-मठजीरधान्य-श्यामासुराप्रभृतिभिः पटुवेसवारैः । संढौकनं जिनपुरो मनुजैविधीय-मानं मनांसि यशसा विमलीकरोतु ।।१।। જ સર્વોષધિનો થાળ ધરવો. उशीरवटिकाशिरोज्ज्वलनचव्यधात्रीफलै-बलासलिलवत्सकैर्घनविभावरीवासकैः । वचावरविदारिका-मिशिशताह्वयाचन्दनैः, प्रियंगुतगरैर्जिनेश्वरपुरोऽस्तु मे ढौकनम् ।।१।। જ કપૂરથી વાસિત વરખ લગાવેલ પાન બીડાં ધરારવાં. भुजङ्गवल्लीछदनैः सिताभ्र-कस्तुरिकैलासुरपुष्पमित्रैः । सजातिकोशैः सममेव चूर्ण-स्ताम्बूलमेवं तु कृतं जिनाग्रे ।।१।। * સફેદ જરીવાળું રેશમી વસ્ત્ર ધરાવવું. सुमेरुशृंगे सुरलोकनाथः, स्नात्रावसाने प्रविलिप्य गन्धैः ।
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy