SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ छुप्त प्रति - - सव्यपाणिधृतकार्मुकरान्यस्फुरद्विशिखखड्गधारिणी । विद्युदाभतनुरश्चवाहनाच्छुप्तिका भगवती ददातु शम् ।।१४।। ॐ अं ऐं नमः श्रीअच्छुप्तायै विद्यादेव्यै भगवति श्रीअच्छुप्ते इह० शेषं पूर्ववत् ||१४|| ॐ रां अच्छुप्ता सन्तर्पितास्तु स्वाहा ।।१४।। मानसीं प्रतिं हंसासनसमासीना, वरदेन्द्रायुधान्विता । मानसी मानस पीडां हन्तु जाम्बूनदच्छविः ।। १५ ।। ॐ ह्रीँ अर्ह नमः श्रीमानस्यै विद्यादेव्यै भगवति श्रीमानसि इह० शेषं पूर्ववत् ।।१५।। ॐ रां मानसी: सन्तर्पितास्तु स्वाहा ।।१५।। महामानसीं प्रति - - - करखड्गरत्नवरदाढयपाणि, भृच्छशिनिभा मकरगमना । संघस्य रक्षणकरी जयति महामानसी देवी ||१६|| ॐ हं हं हं सं नमः श्रीमहामानस्यै विद्यादेव्यै भगवति महामानसि इह० शेषं पूर्ववत् ।।१६।। ॐ रां महामानसी सन्तर्पितास्तु स्वाहा ।।१६।। परिपन्डित : ॐ हम नमः षोडशविद्यादेवीभ्यः सायुधाभ्यः सवाहनाभ्यः सपरिकराभ्यः विघ्नहरिभ्यः शिवंकरीभ्यः भगवत्यः विद्यादेव्यः इह० शेषं पूर्ववत् ।। ७. सप्तम प्रडीएड हेव- हेवी पीठ : કુસુમાંજલી લઈને ॐ गं गं गं नमो गणपतये स्वाहा ।। ॐ नमो गणपतये सायुधाय सवाहनाय सपरिकाय गणपते इह० शेषं (पुंलिंग-एकवचनम् ) पूर्ववत् ||१|| ॐ रां गणपतिः सन्तर्पितोऽस्तु स्वाहा ।। ८०
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy