SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पुरुषदत्तां प्रति - • खड्गस्फुरांकितकरद्वयशासमाना, मेघाभसैरिभपटुस्थितिभासमाना । जात्यार्जुनप्रभतनुः पुरुषाग्रदत्ता, भद्रं प्रयच्छतु सतां पुरुषाग्रदत्ता ।।६।। ॐ हं सं नमः श्रीपुरुषदत्तायै विद्यादेव्यै भगवति श्रीपुरुषदत्ते इह० शेषं पूर्ववत् ।।६।। ॐ रां पुरुषदत्ता सन्तर्पितास्तु स्वाहा ।।६।। कालीं प्रति - - शरदम्बुधरप्रमुक्तचंचद्गगनतलाभतनुद्युतिर्दयाढ्या । विकचकमलवाहना गदाभृत् कुशलमलंकुरुतात् सदैव काली ।।७।। ॐ ह्रीं नमः श्रीकालिकायै विद्यादेव्यै भगवति श्रीकालिके इह० शेषं पूर्ववत् ।।७।। ॐ रां काली सन्तर्पिताऽस्तु स्वाहा ||७|| महाकालीं प्रति — - नरवाहना शशधरोपलोज्ज्वला रुचिराक्षसूत्रफलविस्फुरत्करा । शुभघंटिकापविवरेण्यधारिणी भुवि कालिका शुभकरा महापरा ।।८।। ॐ हूँ धें नमो महाकाल्यै विद्यादेव्यै भगवति श्रीमहाकालिके इह० शेषं पूर्ववत् ||८|| ॐ रां महाकाली सन्तर्पितास्तु स्वाहा ।८॥ गौरीं प्रति - गोघासनसमासीना कुन्दकर्पूरनिर्मला । सहस्रपत्रसंयुक्त- पाणिगरी श्रियेऽस्तु नः ।। ९ ।। ॐ ऐं नमः श्रीगौर्यै विद्यादेव्यै भगवति श्रीगौरि इह० शेषं पूर्ववत् ।। ९ ।। ॐ रां गौरी सन्तर्पिताऽस्तु स्वाहा ।।९।। ७८
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy