SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ बलिं चलं आचमनीयं गृह्णन्तु गृह्णन्तु स्वाहा, सन्निहिता भवन्तु भवन्तु स्वाहा, जलं, गन्धं, पुष्पं, अक्षतान्, फलानि, मुद्रां, धूप, दीप, नैवेद्यं, सर्वोपचारान् गृह्णन्तु गृह्णन्तु, शान्तिं, तुष्टिं, पुष्टिं, ऋद्धिं, वृद्धि, कुर्वन्तु कुर्वन्तु सर्वसमीहितानि यच्छन्तु यच्छन्तु स्वाहा ।। ૬. ષષ્ઠ વિદ્યાદેવી પીઠ : કુસુમાંજલી લઈને यासां मन्त्रपदैर्विशिष्टम-हिमप्रोद्भूतभूत्युकरैः, षट् कर्माणि कुलाध्वसंश्रितधियः क्षेमात् क्षणात् कुर्वत्ते। ता विद्याधरवृन्दवन्दितपदा विद्यावलीसाधने, विद्यादेव्य उरुप्रभावविभवं यच्छन्तु भक्तिस्पृशाम् ।।१।। પાટલાને કુસુમાંજલિથી વધાવી પ્રક્ષાલ કરી જંગલૂછલું કરવું. रोहिणीं प्रति - शंखाक्षमालाशरचापशालि-चतुष्करा कुन्दतुषारगौरा । गोगामिनी गीतवरप्रभावा, श्रीरोहिणी सिद्धिमिमां ददातु ।।१।। ॐ ह्रीं नमः श्रीरोहिण्यै विद्यादेव्यै भगवति श्रीरोहिणि इह शान्तिकपूजामहोत्सवे आगच्छ आगच्छ इदमर्थ्य पाद्यं आचमनीयं बलिं चरुं गृहाण २, सन्निहिता भव २ स्वाहा, जलं गृहाण २, गन्धं पुष्पं० अक्षतान्० फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं० सर्वोपचारान् गृहाण २, शान्तिं, तुष्टिं, पुष्टिं, ऋद्धि, वृद्धिं, सर्वसमीहितानि कुरु २ स्वाहा ।।१।। ॐ रां रोहिणी सन्तर्पिताऽस्तु स्वाहा ।।१।। प्रज्ञप्तिं प्रति - शक्तिसरोरुहहस्ता मयूरकृतयान लीलया कलिता । प्रज्ञप्तिर्विज्ञप्तिं शृणोतु नः कमलपत्राभा ।।२।।
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy