SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ प्रेतान्तप्रोतगंडप्रतिकडितलडन्मंडितामुंडधारी, दुर्वारीभूतवीर्याध्यवसितलसितापायनिर्घातनार्थी । कार्यामर्शप्रदीप्यत्कुणपकृतबदो नैर्ऋतेप्तिपार्श्व-स्तीर्थेशस्नात्रकाले रचयतु निर्ऋतिर्दुष्टसंघातघातम् ।। ॐ ह्स् क् ल् हीं नमः ह्रीं श्रीं निर्ऋतये नैऋतदिगधीशाय धूम्रवर्णाय व्याघ्रचर्मावृताय मुद्गरहस्ताय प्रेतवाहनाय श्रीनिते सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ।।४।। ॐ रां निर्ऋतिः संतिर्पितोऽस्तु स्वाहा ।।४।। वरुणं प्रतिकल्लोलोल्वणलोललालितचलत्पालंबमुक्तावली-लीलालंभिततारकाम्यगगनः सानन्दसन्मानसः । स्फूर्जन्मागधसुस्थितादिविबुधैः संसेव्यपादद्वयो, बुद्धिं श्रीवरुणो ददातु विशदां नीतिप्रतानाद्भुतः ।। ॐ वं नमः श्रीवरुणाय पश्चिमदिगधीशाय समुद्रवासाय मेघवर्णाय पीताम्बराय पाशहस्ताय मत्स्यवाहनाय श्रीवरुण सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ।।५।। ॐ रां वरुणः संतर्पितोऽस्तु स्वाहा ||५|| वायु प्रतिध्वस्तध्वान्तध्वजपटलटल्लम्पटाटंकशंकः, पंकवातस्लथनमथनः पार्श्वसंस्थायिदेवः । अर्हत्सेवाविदलितसमस्ताघसंघो विदध्यात्, बाह्यान्तस्थप्रचुररजसां नाशनं श्रीनभस्वान् ।। ॐ यं नमः श्रीवायवे वायव्यदिगधीशाय धूसराङ्गाय रक्ताम्बराय हरिणवाहनाय ध्वजप्रहरणाय श्रीवायो सायुध सवाहन सपरिच्छद इह० शेषं पूर्ववत् ।।६।। ॐ रां वायुः संतर्पितोऽस्तु स्वाहा ।।६।। धनदं प्रति वः ।
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy