SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ૨. કુસુમાંજલિ બીજી : કુસુમાંજલિ લઈને નમોડહંત (રાગ શાર્દૂલવિક્રીડિત) कल्पायुः स्थितिकुंभकोटिविटपैः सर्वैस्तुरापाड्गणैः, कल्याणप्रतिभासनाय विततप्रव्यक्तभक्त्यानतैः। कल्याणप्रसरैः पयोनिधिजलैः शक्त्याभिषिक्ताश्च ये, कल्याणप्रभवाय सन्तु सुधियां ते तीर्थनाथाः सदा ||१|| रागद्वेषजविग्रहप्रमथनः संक्लिष्टकर्मावली, विच्छेदादपविग्रहः प्रतिदिनं देवासुरश्रेणीभिः । सम्यक् चर्चितविग्रहः सुतरसा निर्धूतमिथ्यात्वहक्, तेजः क्षिप्तपविग्रहः स भगवान् भूयाद् भवोच्छित्तये ।।२।। संक्षिप्ताश्रवविक्रिया-क्रमणिका-पर्युल्ल-सत्संवरं, षण्मध्यप्रतिवासि-वैरिजलधि-प्रष्टंभने संवरम् । उद्यत्कामनिकाम-दाहहुतभुगविध्यापने संवरं, वन्दे श्रीजिननायकं मुनिगण-प्राप्तप्रशंसंवरम् ।।३।। श्रीतीर्थेश्वर-मुत्तमै-निजगुणैः संसारपाथोनिधेः, कल्लोलप्लवमानवप्रवरता-सन्धानविध्यापनम् । वन्देऽनिन्धसदागमार्थ-कथनप्रौढप्रपंचैः सदा, कल्लोलप्लवमान-वप्रवरता सन्धानविध्यापनम् ।।४।। स्नानं तीर्थपतेरिदं सुजनताखानिः कलालालसं, जीवातुर्जगतां कृपाप्रथनकृत् क्लृप्तं सुराधीश्वरैः । अंगीकुर्म इदं भवाच्च बहुलस्फूर्तेः प्रभावैर्निजैः स्नानं तीर्थपतेरिदं सुजनताखानिः कलालालसम् ।।५।। इंदुम : पूरीकृतो भगवता रससंश्रयो यो, ध्यानेन निर्मलतरेण स एव रागः । मुक्त्यै सिसेविषुरमुं जगदेकनाथ-मंगे विभाति निवसन् घुसृणच्छलेन ।।१।। नमुत्थुए।... धूप सईने (२|| सध) ऊर्ध्वाधोभूमिवासि० ३१
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy