SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ * ઈશાન પૂજન : કુસુમાંજલી કરીને જલાદિક (વસંતતિલકા) गंगात रंग- परिखेलन - कीर्णवारि, प्रोद्यत्कपर्व-परिमण्डित - पार्श्वदेशम् । नृत्यं जिनस्नपन- हृष्टहृदः स्मरारे, र्विघ्नं निहन्तु सकलस्य जगत्त्रयस्य ।। ॐ ईशान ! इह० शेष पूर्ववत् ।। ८ ।। * નાગેન્દ્ર પૂજન : કુસુમાંજલી કરીને જલાદિક (વૈતલીય) फणिमणिमहसा विभासमानाः कृत-यमुनाजलसं- श्रयोपमानाः । फणिन इह जिनाभिषेक- काले बलिभवनादमृतं समानयन्तु ।। ॐ नागाः ! इह० शेषं पूर्ववत् ।।९।। * બ્રહ્મેન્દ્ર પૂજન : કુસુમાંજલી કરીને જલાદિક (દ્રુતવિલંબિત) विशद - पुस्तक - शस्त- करद्वयः, प्रथित-वेदतया प्रमदप्रदः । भगवतः स्नपनावसरे चिरं, हरतु विघ्नभयं दुहिणो विभुः ।। ॐ ब्रह्मन् ! इह० शेषं पूर्ववत् ।।१०।। નવગ્રહ પૂજન : નવગ્રહના પાટલા | પટ્ટ ઉપર પ્રથમ સામુદાયિક કુસુમાજલિથી વધાવી એક એકનું પૂજન કરવું. કુસુમાંજલી લઈને. નમોડર્હત્ (આર્યા) + दिनकर - हिमकर- भूसुत - शशिसुत बृहतीश काव्य - रवितनयाः । राहो तो सक्षेत्रपाल जिनस्यार्चने भवतसन्निहिताः ।। ૨૩
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy