SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सर्वेऽपि सन्तु सुखिनः सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःखभाग्भवेत् ॥ २ ॥ આ શન્તિદંડક ત્રણ વાર બોલી ઘડો ભરવો ત્યારબાદ પાંચ પાન મૂકી લીલા કપડાથી બાંધી ચંદન પૂષ્પ વગેરે થી પૂજી પ્રભુજીને ત્રણ પ્રદીક્ષણા દઈ સ્થિર શ્વાસે સાથીયા ઉપર પધરાવે ત્યારબાદ સર્વ ક્ષમયાચના કરે. आज्ञाहीनं क्रियाहीनं, मन्त्रहीनं च यत्कृतम् । तत्सर्वं कृपया देव ! क्षमस्व परमेश्वर ।। १ ।। आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजाविधिं न जानामि, प्रसीद परमेश्वर || २ || किर्ति श्रियो राज्यपदं सुरत्वं न प्रार्थये किंचन देवदेव । मत्प्रार्थनीयं भगवन् ! प्रदेयं, त्वद्दासतां मां नय सर्वदाऽपि ।। ३ ।। आशातना या किल देवदेव ! त्वदर्चा- रचनेऽनुषक्ता । क्षमस्व त्वं नाथ ! कुरू प्रसादं, प्रायो नराः स्युः प्रचुर प्रमादा: ।। ४॥ उपसर्गा .... सर्वमंगल ०... चैत्यवंदन करी जिनबिंबनुं, क्षेत्रपालनुं, तथा सातेय पीठोनुं मुद्रा करवा पूर्वक विसर्जन करवुं. इति अर्हद् महापूजन विधिः समाप्तः । - ७८
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy