SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ भवन्तु (स्वाहा) शान्तिं कुर्वन्तु स्वाहा । __ॐ सर्वेऽपितपोधन-तपोधनी-श्रावक-श्राविकाभवा-श्चतुर्णिकायदेवाः सुपूजिताः सुप्रीता भवन्तु, शान्तिं कुर्वन्तु स्वाहा । __ ॐ अत्रैव देश-नगर-ग्राम-गृहेषु दोष-रोग-वैर-दौर्मनस्य-दारिद्रय-मरक-वियोग-दुःखकलहोपशमेन शान्तिर्भवतु. दुर्मनोभूत-प्रेत-पिशाच-यक्ष-राक्षस-वैताल-झोटिंक-शाकिनीडाकिनी-तस्कराततायिनांप्रणाशेन शान्तिर्भवतु. भूकम्प-परिवेष-विद्युत्पातोल्कापात-क्षेत्रदेश-निर्घात-सर्वोत्पात-दोषशमनेन शान्तिर्भवतु. अकाल-फल-प्रसूति-वैकृत्य, पशुपक्षिवैकृत्या-कालदुश्चेष्टा-प्रमुखोपप्लवोपशमनेन शान्तिर्भवतु. ग्रहगणपीडित-राशि-नक्षत्रपीडोपशमनेन शान्तिर्भवतु । जांघिक-नैमित्तिकाकस्मिक-दुःशकुन-दुःस्वप्नोपशमनेन शान्ति-र्भवतु । कृतक्रियमाण-पापक्षयेणशान्तिर्भवतु. दुर्जन-दुष्ट-दुर्भाषक-दुश्चिन्तक-दुराराध्य-शत्रूणां दुरापगमनेन शान्तिर्भवतु। उन्मृष्ट-रिष्ट-दुष्ट-ग्रह-गति-दुःस्वप्न-दुर्निमितादिः संपादित-हित-सपनामग्रहणं, जयति शान्तेः ।।१।। या शान्तिः शान्तिजिने, गर्भगतेऽथाजनिष्ट वा जाते ।
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy