SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ मारि-रोगोत्पातानीति-दुर्भिक्ष - डमर - विग्रह-ग्रह-भूत-प्रेत-पिशाच मुद्गल - शाकिनी - प्रभृति - दोषाः प्रशाम्यन्तु प्रशाम्यन्तु । राजा विजयी भवतु भवतु । प्रजा स्वास्थ्यं भवतु भवतु । श्रीसङ्घो विजयी भवतु भवतु । ॐ स्वाहा ॐ स्वाहा । भूः स्वाहा | भुवः स्वाहा । स्वः स्वाहा । ॐ भूर्भुवः स्वः स्वाहा । शिवमस्तु सर्वजगतः. परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ।।१।। सर्वमङ्गलमाङ्गल्यं, सर्वकल्याणकारणम् । प्रधानं सर्वधर्माणां, जैनं जयति शासनम् ।। २ ।। अपराधक्षामणम् : ॐ आज्ञाहीनं क्रियाहीनं, मन्त्रहीनञ्च यत् कृतम् । तत् सर्वं कृपया देवाः ! क्षमन्तु परमेश्वराः ।।१।। आह्वानं नैव जानामि, न जानामि विसर्जनम् । पूजाविधिं न जानामि, प्रसीद परमेश्वर ! ।।२।। इत्यपराधक्षामणम् । त्रण खमासमण देवापूर्वक अपराधक्षामण करवुं । ।। अथ विसर्जनम् ।। विसर्जन मुद्राथी श्री सिद्धचक्राधिष्ठायक देवा देव्यश्च स्वस्थानं गच्छन्तु गच्छन्तु पुनरागमनाय प्रसीदन्तु प्रसीदन्तु स्वाहा । ।। इति श्रीसिद्धचक्रयन्त्रोद्वार पूजनविधिः ।। ૫૧
SR No.006217
Book TitlePoojan Vidhi Samput 02 Siddhachakra Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages60
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy