SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ||श्रीवज्रपारस्तोत्रम् ।। ॐ परमेष्ठिनमस्कार, सारं नवपदात्मकम् । आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम् ||१|| ॐ नमो अरिहंताणं, शिरस्वं शिरसि स्थितम्। ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ।।२।। ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयो दृढम् ।।३।। ॐ नमो लोए सव्वसाहूणं, मोचकेक पादयोः शुभे। एसो पञ्च-नमुक्कारो, शिला वज्रमयी तले ।।४।। सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिराङ्गारखातिका ||५|| स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ।६।। महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ।।७।। यश्चैवं कुरूते रक्षा, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन ।।८।। આ વજપંજર સ્તોત્ર ચેષ્ઠાપૂર્વક બોલી-આત્મરક્ષા કરવી. પછી શ્રી સિદ્ધચક્રના સંપૂર્ણ મંડલનું હૃદયમાં ચિંતવન કરતાં પૂજન શરૂ કરવું. તેમાં સૌથી પ્રથમ એક પુરૂષ ક્ષેત્રપાલની અનુજ્ઞા સ્વરૂપ નીચેના મંત્રથી ક્ષેત્રપાલનું પૂજન કરે. || ॐ क्षाँ क्षी यूँ : क्षौ क्षः अत्रस्थ क्षेत्रपालाय स्वाहा।। ૧૫
SR No.006217
Book TitlePoojan Vidhi Samput 02 Siddhachakra Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages60
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy