________________
आगम
(०५)
“भगवती'- अंगसूत्र-५ (मूलं+वृत्तिः ) भाग-१
शतक [१], वर्ग , अंतर्-शतक H, उद्देशक [२], मूलं [२१-२२] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[२१-२२]
शुतके
३
उद्देश:
गाथा
श्रीभग- प्रसूत्रं समानस्थितिनारकानाश्रित्योक्तं, एवं वर्णसूत्रे पूर्वोत्पन्नस्याल्पकर्मतया विशुद्धो वर्णः, पश्चादुत्पन्नस्य च बहुकर्मत्वादविशुद्धतरो
वर्ण इति, एवं लेश्यास्त्रेऽपि, इह च लेश्याशब्देन भावलेश्या ग्राह्या, बाह्यद्रव्यलेश्या वर्णद्वारेणैवोक्तति, 'समवेयण'त्ति सम| वेदनाः, 'सण्णिभूय'त्ति संज्ञा-सम्यगदर्शनं तद्वन्तः संज्ञिनः संज्ञिनो भूताः संज्ञिभूताः, तद्विपरीता असंज्ञिभूता-मिथ्यादृष्टयः,
'तत्थ णं'ति तत्र मिध्यादर्शनमपहाय सम्यग्दर्शनजन्मना समुत्पन्ना इति अहो महदुःखसंकटमिदमकस्मादस्माकमापतितं न कृतो। |जैनधर्मः सर्वकर्मक्षयकृत् अतो महावेदनास्ते, अन्ये त्वसंज्ञिभूता-मिथ्यादृष्टयः ते कृतकर्मफलमिदमित्येवमविजानन्तोऽनुपतप्तचित्ता | अल्पवेदनाः स्युरिति, 'समकिरिय'त्ति समा:-तुल्याः क्रियाः-कर्मबन्धनिवन्धनभूता आरंभभिक्यादिका येषां ते समक्रियाः, | 'आरंभिय'त्ति आरंभ:-पृथिव्यायुपमर्दः स कारणं यस्याः सा आरंभिकी 'पारिग्गहिय'त्ति परिग्रहो-धर्मोपकरणवर्जवस्तुस्खी-11
कारो धर्मोपकरणमूर्छा वा स हेतुर्यस्याः सा पारिग्रहिकी, 'मायावत्तिय'त्ति माया-अनार्जवं क्रोधादिरपि च स प्रत्ययो-निमत्तं | यस्याः सा मायाप्रत्यया, 'अप्पच'नि अप्रत्याख्यानेन-निवृत्त्यभावेन क्रिया-कर्मबंधादिकरणमप्रत्याख्यानक्रिया, 'मिच्छादं
सण'त्ति मिथ्यादर्शनं प्रत्ययो-हेतुर्यस्याः सा मिथ्यादर्शनप्रत्यया, ननु मिथ्यात्वाविरतिकषाययोगाः कर्मबंधहेतव इति प्रसिद्धिः, | इह तु आरंभादयस्तेऽभिहिता इति कथं न विरोधः?, उच्यते, आरंभपरिग्रहशब्दाभ्यां योगपरिग्रहो, योगानां तद्रूपत्वात , शेष- । | पदैस्तु शेषवंधहेतुपरिग्रहः प्रतीयते एवेति, तत्र सम्यग्दृष्टीनां चतन एव, मिथ्यात्वाभावात् , शेषाणां तु पश्चापि, सम्यग्मिध्यात्वस्य मिथ्यात्वेनैवेह विवक्षितत्वादिति । 'सब्वे समाउय'ति प्रश्नोत्तरं चतुर्भङ्गया स्थात् , निबद्धदशवर्षसहस्रप्रमाणायुपो युगपच्चोत्पन्नाः १ भङ्गः, तेष्वेव दशवर्षसहस्रस्थितिषु नरकेषु प्रथममुत्पन्नाः अपरे तु पश्चादिति २ भङ्गः, अन्यैनिबद्धं कैश्चिदशवर्षस
दीप अनुक्रम [२८-३०]
~35