SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (चूर्णि:) ................मूलं [७] / गाथा ||८२-८४|| ............ मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [१] "नन्दीसूत्रस्य चूर्णि: प्रत सूत्रांक श्री नन्दाचूणा [५७] ॥६ ॥ गाथा ||८२ काबद्धा, अणता अभावनि अभवन अभावः अभूनिर्वा, जम्हा जीवा अजीवतेण अभाव: अजीवो य जीवत्तेण, घनो पचतेण पलो य घढत्तेण,13/ मावाचा: एमादि अर्णता अभावा प्रतिबद्धा, अहवा जे अहा जावइया भावा तेसिं परिपक्यतो ताबड्या चेव अर्णता अभावा भवंति, 'अणंता हेउ' तिद पंचदसावयवववणे सपक्खधम्मसपा खत्तअभिलसितसझसाधकं वयणं हेतू भवति, अहवा सम्बजुत्तिजुत्तं बदणं हेतू भण्णति, अहवा सब्वे जिणवयणपहा हेतू प्रतिपादकत्तणतो, णिहोसहेतुक्यणं वा, मुत्तस्स य अर्थतगमत्तणतो, एवं अणंता अहेतू, भाणितपडिपक्खो, ते य अणवा चेवाहेतू , अणंता कारणति कज्जसाहयं कारणति, ते य पयोगवीससातो अणवा भाणियब्वा, जे च जस्स असाधकं तं तस्स अकारणं, जहा चकादंडादयो पदस्स, एवं अर्णता अकारणा, अंणता जीवा इत्यादि कंश्यं, 'इच्चेयं दुवालसंगं गणिपिडग तीते काले अर्णता | जीवा आणाय विराधेत्ता इत्यादि, (५८-२४७ ) दुकालसंग गणिपिडगं तिविहं पण्ण-सुत्ततो अत्यवो तदुभयो, पसेव आणा तिविहा | सुत्ताणा अत्थाणा तदुभवाणा य, एगद्विता तहवि अभिहाणतो विसेसो काजइ, यथा आज्ञाप्यते एभिः तदा आमा भवति, तंतुभिः पटं ब्यय, | देवदत्तवत् आज्ञाप्यते यया हितोपदेशः तदा आशा इति । इदाणि एतेसिं विराहणा चिंतिजइ, जे सुत्ततो दुवालसंगं गणिपिडर्ग तं अत्थतो | भणितं अमिाणिवेसण अण्णहा पण्णवेतो ताए अस्थाणाए सुतं विराहिता तीते कालेऽणता जीवा संसारं भमियपुग्धा गोदामाहिलवत, अहवा |अं अत्थतो जे दुवालसंग गणिपिडगं सुत्ततो अभिनिवेसेण अण्णहा पठित्ता ताए सुत्ताणाए अत्धं विराहेत्ताऽतीते काळेऽणता जीवा संसार भमियपुव्वा जहा जमाली, अहवा आणति पंचविहायाराराधणसीलता गुरुणो हितोपदेसवदण आणाए अण्णहा आवरतण गणिपिडगं विरा-181 |धितं भवति, एवं तीए काले अर्णता जीवा संसार भमियपुवा, एसो अक्खरसमो अस्थो, इमो यऽणक्खरसमो-आणाए विराधेचा इति, जहाद छायाए भुंजिचा गतो, णो छायाए करणभूयाए भुजेत्ता, किंतु छायायां भुक्त्वा गतोत्ति, एवं आशायां विराधनं करवा, सा य आणा इमा RESEASESSASSES* दीप अनुक्रम [१५० १५४] अथ द्वादशांगीनां आराधना-विराधनाया: फलम् वर्णयते ~67
SR No.006207
Book TitleAagam 44 Nandisutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages70
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy