SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ आगम (४४) "नन्दी- चूलिकासूत्र-१ (चूर्णि:) .................मूलं R६-३७] / गाथा ||६१-८०|| मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र- [४४], चूलिकासूत्र- [०१] "नन्दीसूत्रस्य चूर्णि: अवहेहा प्रत सूत्रांक [२६-३७] गाथा ॥६१ नन्दीचूणों ॥२६॥ SABER ८०|| |(३०-१७३) इत्यादि सूत्र, अस्थस्स उग्गहो अस्थोग्गहो, मो त वंजणावग्गहातो चरमसमयाणतरं एकसमय, अवि सबिदियषिसयगिणहतो 181 अस्थुवाहो भवति, चक्विंदिवस मणसो व पणाभावे पदम चेव अविसिहमत्यग्गहणकाले यो एगसमयं सो अत्थोग्गही भाणेयम्बो, दिन पायसम्बोनि सो विभागण छविहो दंसिरजा, ण पुण तस्सोग्गहस्स काले सदादिविसेसवुद्धी अस्थि, णोइंदिओत्ति मणो, सो (दुविहो) दव्वमणो II धारणा भावमणो य, तस्थ मणपज्जात्तणायक मुदयातो जोगे मणोदब्वे घेत्तुं मणजोगपरिणामिता दवा दव्बमणो भण्णइ, जीवो पुण मणपरिणामकक्रियावण्णे भावमणो, एस उभयरूवो मणव्वालंबणो जीवस्स णाणव्वाबारो भावमणो भण्णति, तस्स जो उवकरणमिंदियदुवारनिरलेक्खो घडाइअवसरूवचिंतणो बोधो उप्पज्जा सो वा णोइंदियस्थोवरगहो भवति ॥ तस्स (३१-१७४) घोसात्ति-उदत्तादिया सरविसेमा घोसा भण्णति, वंजणंति अभिलावखरा, तेसि इम एगढिया चेव ओगेण्हणता इत्यादि. एते जाहसामण्णतो पंचषिणियमा एगहिया, उग्गहार्षभागे पुण काजमाणे उम्गहविभागसण भिण्णत्था भवति, सो य उग्गहो तिविहो-विससावरगहो सामण्णत्वावग्गहो विसेससामण्णत्या| वम्गहो य, एगट्टिताण इमो भिण्णत्थो, वंजणोग्गहस्स पढमसमयपविट्ठाण पोग्गलाण गहणता ओगिण्डता भण्णति, आएलेतिकाउं, वितियादिसमयादिसु जाव बंजणोग्गहो ताव उवधारणता भण्णह, पगसामगसामण्णत्वावग्गहकालो वेक्षणता भण्णइ, विसेससामण्णत्थावरगहकालो | अवक्षणता भण्णइ, पसरत्तरविसेससामण्णत्वावगहेसु जाच मेहया धावइ नाव मेघा भण्णा, जत्थ जणावग्गहो णत्थि तस्थ सवणादिया कातिषिण एगहिता भण्णन्ति, आह--णण भिण्णस्थत्ताओ एगट्रितत्ति विरुद्ध, उच्यते, ण विरुद्ध, जतो विकप्पेसु जग्गहस्सेव सरूवं दसिजा, 18 ॥२६॥ लाइदाण उपाहसमणतरं हा, (३२-१७५ ) साबविहा मुसिद्धा, इमे सरसेगहिता, तेवि दासामण्णतो एगहिता चव, अस्थांचकरपणतो पुण भिषणस्था मेण विधिणा, आभोअणता इन्चादि. महसमयाणंतर सम्भूयविसेसत्याभिमुहमालायण दीप अनुक्रम [९३ १२८ ~31
SR No.006207
Book TitleAagam 44 Nandisutra Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages70
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy