SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||७४-७५/७५-७६|| नियुक्ति: [१११-११३/१११-११३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: वध परीषहः %EGOR गाथा ||७४ ७५|| श्रीउत्तरा० संजले भिक्खू सिलोगो ( ७४ सू०११४) हन्यते स्म हतः, संजलनं नाम रोषोद्मो मानोदयो बा, संजलितलक्षणं “के पूणा I पति रोपादग्निः संधुक्षितवञ्च दीप्यतेऽनेन । तं प्रत्याक्रोशत्याहंति च मन्येत येन स मतः॥१॥"मपि न पदोसए, किमु | 1 प्रत्याहणणं?, अथवा मनःप्रदोषा एव कायेन प्रत्युद्गच्छत्याक्रोशति वा, स्यात्-किमालंबनं कृत्वा न पडिसंज्वलेदिति ?, उच्यते, | "तितिक्वं परमं णच्चा' तितिक्षणं सहणमित्यर्थः,परं मानं परमं, नातः परं निर्जराद्वारमस्ति, भिक्खुधम्म विचितए, इमा॥७२॥ | तो य आलंबणातो सहियव्यं 'समणं संजयं दहूंछ' सिलोगो (७५ सू०११४) समो सव्वत्थ मणो जस्स भवति सासू *समणो, सम्म जतो संजतो-हस्तपादातिसंजतो, को णाम दुज्जणो से दोपोपहतात्मानं हन्यात जाहम्ममाणोषि, स एव हत्थ पायाइसंजओ, ण पच्छा सूरयतीति, दुज्जणा हि पच्छा सूरणभयादेव ण परं वावाययंति, उक्तं हि- " अविनयमनसो हि | दुर्जनः, क्षमिणि जनेऽप्यधिक हि बर्तते । जनमिह तु समेत्यकर्कशः, परिशुद्धेऽश्मनि न प्रवर्तते ॥१॥ कोऽपीति कषिद्वालः, कत्थवित्ति गामे नगरे वा उपस्सए वा, तत्थालंवणं ' अक्कोसहणणमारणधम्मम्भंसाण बालसुलभाणं । लाभ मनति धारो | जहुत्तराणं अभामि ॥१॥ अकोसति कोति विद्यते एवं बालेसु, अयं तु लाभोज मेण तालीत, तालेंति जे मे ण मारेति, | मारेंति जं मे धम्मातो ण भैसद, नित्यत्वात् अमूर्तत्वाच न शक्नोति जीवं नाशयितु, एवं 'णत्यि जीवस्स णासे' ति जाऊण | 'ण ता पेहे असाधुवंति, साधू हि सति सीए न प्रत्युद्गमनायोपीतष्ठीत, असत्तो पुण जो न मणसा सकिलिस्सति, अथवा माण य पेहे असाधुत्वं' असाधुभावो असाधुता, पठ्यते च 'णत्थि जीवस्स णासोत्ति एवं पीहज्ज संजए पीहेज्ज-चिंतेज्जा,एत्थ M उदाहरणं वणेत्ति दारं, तत्थ गाहा-'सावत्थी जियसत्तु' गाहा 'मुणिसुब्वयंतेवासी ' गाहा 'पंच सया जंतेण गाहा २ दीप अनुक्रम [७५-७६] ॥७२॥ SC-CREX 177]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy