SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [-] गाथा ||३-४८|| दीप अनुक्रम [३-४८] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि :) अध्ययनं [१], मूलं [-] / गाथा ||३-४८/३-४८|| निर्युक्तिः [३०...६४/३०-६४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४३ ], मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीउत्तरा० चूण १ विनया ध्ययने ॥ ४१ ॥ नेनेति मन्द्रः सुशीलो, भद्रेण तुल्यं भद्रवद, वाहतीति वाहकः, स हि इंगितं मत्वा स्मरोषेः ईषत्केशाक्षिपं स्पृष्टो वा यथेष्टं वहते, सहि यथा रमते तं वाहयन् एवमाचार्या अपि विनीतमाज्ञापयन्तः क्वचित्प्रमादस्खलिते रमेत्, तद्विपचस्तु 'बालं समझ सासेंतो' स तु नित्यप्रमादवशात् सासत् श्राम्यति, एवं कुरु मा चैवं कुरु पुनः २ चोदयन् कालेनाल्पीयसाऽपि खिद्यते, दिडंतो गलियस्व वाहए, उभयं क्लेशयतीत्यर्थः शिष्यस्याप्ययमेव श्लोक:- रमति पंडिते सास' शास्यमान इत्यर्थः, बालं सम्यइ सास्यमान इत्यर्थः गलियस्संव वाहए, स एवं गलियस्संभूतो 'खड्डगा में' सिलोगो (३८ ०६२) खड्डुगाहिं चवेडाहिं अक्कोसींह वहेहि या एवमादि भिक्खु शासने प्रकारे तमाचार्य कल्याणमणुसासेन्तं, कल्यमानयतीति कल्याणं, इह परलोकं (कहितं) इत्यर्थः तथापि तत्कल्याणमनुशासत् कल्याणं वा तमाचार्यमनुशासनं पावदिट्ठिति मण्णति, अयं हि पापो मां हंति, निर्घृणत्वात् क्रौर्यत्वाच्च चारकपालकबद्धाधयति, अपरकल्पः- ' खड्डगा मे ववेडा मे' सो उ गम्मो इति, एस आयरिओ अकोविओ एवं चवडउच्चावहिं मं आउस्सेहिं आउस्सति, एवमसौ कल्लाणमणुसात पावदिति मन्नति, अपर आदेश:- वाग्भिरप्यसावनुशास्यमानः मन्यते तां वाचं' खड्डुगा मे चवेडा मे' तथा हितामपि वाचे अक्कोसतित्ति, सासति वधं वा तत्प्रतिपक्षस्तु 'पुत्तो मे भाति णातित्ति ' सिलोगो ( ३९ ०६२) कटुकैर्मधुरखी वचोभिरनुशास्यमानोऽपि मतिमान् मन्यते पुत्रमिवार्य मामनुशासति, नावज्ञया, केवलं शिष्यसौदार्यात्, साधुरेव साधुः, तमनुशासनं कल्याणं मन्यते, एवं भाता, जाती योऽन्यो पितामहो वा सबै तत्क ॥ ४१ ॥ न्याणानुशासनं सुष्ठु च ममेवैतद्धितमिति मन्यते, इतरस्तु पावदिट्ठी तु अप्पाणं पापं अशोभनं स हि पापदृष्टिरात्मानं हितानुशासनेनाप्यनुशास्यमानं दासमिव मन्यते ॥ स एवं नित्यमप्रमादवान् गुर्वाराधनापरः ण कोवए आयरियं 'सिलोगो, [46] मूढानुशासनं
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy