SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [-] गाथा ||३-४८|| दीप अनुक्रम [३-४८] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि :) अध्ययनं [१], मूलं [-] / गाथा ||३-४८/३-४८|| निर्युक्तिः [३०...६४/३०-६४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४३], मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: १ विनयाध्ययने ॥ ३८ ॥ श्रीउत्तरा० ) विस्सामणादि यच्चान्यदपि तस्य कृत्यं स उवाये, दुक्कडस्स य चोयणा, चुकक्स लिएसु, चोदणा, तदेव अणुसासणं उवातं दुक्कडचोदणं चूर्णां वहितं मण्णती पण्णो हितमिह परप्रज्ञावान् प्राज्ञो वेस्सं होति असाहुणी' तान्येव अनुसासन उवायं चोदनादि, अनेकमेका| देशात्, हितं नतु मन्यतेऽप्राज्ञः देश्यं असाधोः असाधुत्वकारिणः, असाधुरिव असाधुः ॥ स्यात्किमालंचनं कृत्वा प्राज्ञः तद्धितं मन्यते ?'हितं विगतभया बुद्धा' सिलोगो (२९.५८) विगतं भयं यस्य विगतं वा भयतो भयमितस्तस्यं भयं विगतं, तस्य न भयमुत्पद्यते इत्यर्थः, यतश्च भयं नोत्पद्यते हितमेव पद्य (मन्य) ते, अत एवासौ विगतभयस्तस्माद्विगतभयाद्. युध्यते स्म बुद्धः, परुषमप्यनुशासनं मन्यत इति वाक्यशेषः, कुलपुत्रवत् प्रमादस्खलिते गुरुवचनं, तदेवाकुलपुत्रस्येव गुरुवचनं वेस्सं तं होइ मूढाणं द्वेष्यं तदिति वेस्सं, मूढत्वान् भूढः, क्षमणं क्षान्तिः सोधिमेव करोति खंतिसोहिकरणं, तस्य हि स्वभावोपहतत्वात् क्षान्तियुक्तमपि पदमसकृत् पसादाधिकारं वेस्सं होति मूढाणं । इमोबि पज्जुवासणाविणय एव 'आसणे उवचिद्वेज्जा' सिलोगो (३० सू०५९) उपेत्य तिष्ठति जति बरिसासु आसणं | सेवेज्ज पीढफलगादी तया अणुच्चे ण गुरुआसणा सुमहिकं वा, 'कुच स्पंदने' न कुचनमकुचं विराहणा संजमाताए, तत्थ ठितो | संतो, अणुट्टाई णिरुट्टाए, अल्पशब्दः अभावे द्रष्टव्यः श्लो (स्तो ) के वा, नासावुत्तिष्ठती निरर्थक, अर्थेऽपि परिमितमेवोत्तिष्ठते, आहारणीहारणिमित्तं गुर्वादेशतो वा तिष्ठन्नपि 'अप्पकुक्कुर' चि न गात्राणी स्पंदयती ण वा अवद्धासणो भवति, अन्नत्थूसासणीससितादी अत्थस्सेह मुक्त्वा शेषमकुकुचो । अक्कुचित्वप्रतिपक्षे कुचित्वं तत्परिणामार्थमित्युच्यते - 'कालेण णिक्खिवे (कलमे ) सिलोगो (३१०५९) ग्रामनगरादिषु जहोचितं भिखावेलाए, कालेनेति तृतीया तेन सहायभूतेन, निक्खमे पढिस्सयातो गच्छेज्जा, णातिबेलातिकतं, कालणेव पडिक मे--पडिनियतेज्जा, एत्थ खेत्तं पहुप्पति कालो पहुप्पइ माणं पहुप्पर, ते अट्ठ भंगा जोएयब्बा ॥ ३८ ॥ पर्युपासना विनयः [43]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy