SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [cc...] गाथा ||१२६७ १२९१|| दीप अनुक्रम [१३५८ १३८२] अध्ययनं [ ३३ ], मूलं [८८...] / गाथा || १२६७-१२९९/१३५८-१३८२||, मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण : श्रीउत्तरा० चूर्णी ३४ लेश्याध्य० ॥२७८॥ “उत्तराध्ययन”- मूलसूत्र -४ (निर्युक्तिः + चूर्णि :) अध्ययनं -३३- परिसमाप्तं | सप्तभेदं अनन्तानुबन्धिनः क्रोधमानमायालोभाः सम्यक्त्वं सम्यग्मिथ्यात्वं मिध्यात्वं, चरितमोहनीयं एकविंशतिभेदं अप्रत्याख्यानाः क्रोधादयश्वत्वारः प्रत्याख्यानावरणा क्रोधादयश्चत्वारः संज्वलनक्रोधादयश्वत्वारः हास्यरत्यरतिभयशोकजुगुप्सास्त्रीपुंनपुंसकवेदा, एषामुदयादेतानि भवन्ति, आयुष्कं चतुर्भेदं नरकतिर्यग्योनिमनुष्यदेवानि, एषामुदयात्, नाम द्विचत्वारिंशद्भेदं शुभमशुभं च अनयोरुदयात्, गोत्रं द्विविधं शुभमशुभं च अनयोरुदयात्, अन्तरायं पंचप्रकारं दानलाभभोगोपभोगवीर्याणि च एतान्यपि तदुदयादेव भवंति । इदानीं स्थितिबन्धोऽभिधीयते - णाणावरणीयस्य स्थितिः जघन्येनान्तर्मुहूर्त्त उत्कृष्टेन त्रिंशत्साग| रोपमकोटा कोट्यः त्रीणि च वर्षसहस्राणि आवाधा अंतरं भवति, बाट लोडने, न बाधा अबाधा, तत्र उदयो न भवतीत्यर्थः, तैश्च सत्स्थितिरूना भवति, एवं दर्शनावरणीयान्तराययोः, वेदनीय स्थितिर्जघन्येन द्वादश मुहूर्त्ता उत्कृष्टेन त्रिंशत्सागरोपमकोटी कोट्यः, शेषं तदेव, मोहनीयं द्विविधं दर्शन मोहनीयं चारित्र मोहनीयं च दर्शनमोहनीयं जघन्येनान्तर्मुहूर्त्त उत्कृष्टेन चत्वारिंशत्सागरोपमकोटी कोटयः, चत्वारि वर्षसहस्राण्यावाघा अन्तरं भवति, शेषं तदेव चारित्रमोहनीस्य जघन्येनान्तर्मुहूर्त्त उत्कृष्टेन सप्ततिः सागरीपकोटाकोटयः सप्त वर्षसहस्राणि आवाधा अन्तरं भवति, शेषं तदेव, आयुष्कस्य जघन्येनान्तर्मुहूर्त्त उत्कृष्टेन त्रयस्त्रिंशत्सागरोपमानि, नामगोत्रयोर्जघन्येन अष्टौ मुहूर्त्ता, उत्कृष्टेन विंशतिः सागरोपमकोटाकोटयः, वर्षसहस्रद्वयं आबाधा अंतरं भवति शेष तदेव । इयपथस्य कर्म्मणः स्थितिर्जघन्येन उत्कृष्टेन च समयः, अनुभावप्रदेशबन्धौ पूर्वोक्तौ कर्म्मबन्धकरणानां संवरः करणीयः, बद्धानां क्षपनं प्रति यत्नः करणीय इति ब्रवीमि नयाः पूर्ववत् ॥ इति त्रयस्त्रिंशत्तममध्ययनं समाप्तम् ॥ उक्तं त्रयस्त्रिंशत्तमं, इदानीं चतुस्त्रिंशत्तमं उच्यते, तस्य कोऽभिसम्बन्धः ?, त्रयस्त्रिंशत्तमे कर्मोक्तं चतुखिंशत्तमे तत्कारणभूता लेश्या, निर्युक्ति: [ ५३०...५३७/५२७-५३३], अत्र अध्ययन -३४- "लेश्या" आरभ्यते [283] प्रमादवर्जनं ॥२७८॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy