SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३०], मूलं [८८...] / गाथा ||१०९८-११३४/११८९-१२२५||, नियुक्ति : [५१३...५१६/५१०-५१३], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक श्रीउत्तरा [८८...] तपोवर्णन, चूर्णी गाथा चरणवि० ||१०९८११३४|| ॥२७४॥ | अप्रमादसहितस्यैव भवति, अनेन सम्बन्धेनायातस्याध्ययनस्यानुयोगद्वारचतुष्टयं (५१३-४-५-६५९९) पूर्ववत् व्यावर्ण्य नामनिप्पने | निक्षेपे तपोमार्गगती 'णिक्खवो तु तवंमी' त्यादि, गाथाचतुष्टय, व्यतिरिक्तो पंचतपादि, भावे द्वादशषिधं तपः शेष *गतार्थ, उक्तो नामनिप्फण्णो निक्षेपः, इदानीं सूत्रालापकस्यावसर, अस्मात् यावद् सू निपतितं तावद्वक्तव्यं, सूत्रं चेदं-'जहा पाय पावर्ग कम्म' इत्यादि(१०९८१६००)सर्व, 'तप संतापे तपसो मार्गः तपोमार्गः, गमनं गतिः, तपोमार्गस्य गतिः२, तपो येन प्रकारेण क्रियते इत्यर्थः, यदि पूर्व संवृताश्रवद्वारः ततः तपसा निःशेष कर्म क्षपयति, प्राणिवधादीन्याश्रवद्वाराणि, अनशनं | | द्विविध-इत्वरं यावत्कथितं च, इत्वरं चतुर्थादि, तदा अनेन प्रकारेण पविधं भवति श्रेण्यादि, चतुर्थषष्ठाष्टमादि षण्मासपर्यव| साना श्रेणी, श्रेणी श्रेण्या गुणिता प्रतरं भवति, प्रतरं श्रेण्या गुणितं धनं मवति, तदा घनो वर्गितो वर्गो भवति, सोऽपि वर्ग: पुनरपि वर्म्यते ततो वर्गवर्गो भवति, षष्ठोऽपि चित्तो नानाप्रकारो प्रकीर्णतपोऽभिधीयते, तदन्यत्राभिहितं, शेष दशवकालिक-| चूर्णी आमिहितं, एवमेवं तु द्विविध, जे सम्म आयरे मुणी। से खिप्पं संसारा मुंचति पंडितेत्ति मि, नयाः पूर्ववत् ।। इति त्रिंशत्तमं अध्ययनं समाप्तम्। उक्तं त्रिंशत्तमं, अथैकत्रिंशत्तम, तस्य कोऽभिसम्बन्धः?, त्रिंशत्तमे तपोमार्गगतिरभिहिता, एकत्रिंशचमे चरणविधिरभिधीयते, तपसा च विना चरणं नैव सम्पूर्ण भवति, अनेन सम्बन्धेनायातस्यास्पाध्ययनस्यानुयोगद्वारचतुष्टयं पूर्ववद् ब्यावये नामनिप्फण्णे | निक्षेपे चरणविधिरिति, निक्खेवे चरणम्मिइत्यादि गाथा पंच (५१७-८-९-२०-२१६६११) व्यतिरिक्त चैत्यवन्दनको गच्छति,मोदकं भक्षयति, भावे पंचविधमाचारमाचरति, व्यतिरिक्त इन्द्रियार्थानां विधिः, भावे संयमयोगस तपसथ यो विधिः, उक्को नामनिफ दीप अनुक्रम [११८९१२२५] ॥२७॥ अध्ययनं -३०- परिसमाप्तं अत्र अध्ययन -३१- "चरणविधि" आरभ्यते [279]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy