SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [१२...] गाथा ||९२१ ९४७|| दीप अनुक्रम [९३६ ९६२] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:) अध्ययनं [२४], मूलं [१२.. ] / गाथा ||९२१...९४७/९३६-९६२]], निर्युक्तिः [४५८...४६२/४५५-४५९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३ ] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि श्री उत्तरा० चूर्णी २४ प्रवचन० ॥२६६॥ पडिवज्जिया धम्मं पुरिमस्स पच्छिमंमि मग्गे सुहावहे ॥ ९९८ ॥ तोसिता परिसा सव्वा सम्मत्ते पज्जुवत्थिया । संजुता ते पदसंतु भगवं केसीगोतम । ९२० -५१२शात्ति बेमि । नयाः पूर्ववत्, ब्रवीमीत्याचार्योपदेशात्, त्रयोविंशतितमं ।। उक्त त्रयोविंशतितमं इदानीं चतुर्विंशतितमं तस्य कोऽभिसंबंध: १, त्रयोविंशतितमे धम्म व्याख्यातः स धर्मः समितिगुसिं विना नैव भवति, ताश्च चतुर्विंशतिमे व्याख्यायंते, अनेन संबंधेनायातस्यास्याध्ययनस्यानुयोगद्वार चतुष्टयं पूर्ववद्याव नाम निष्पत्रे निक्षेपे समितीउ समितयः पंच तिस्रो गुप्तयः एताः प्रवचनमातरोऽभिधीयते तत्र प्रवचनशब्दस्य तावभिक्षेपः 'निक्स्वेवो पवयणमि' गाधाद्वयं (४५८-९।५१४) व्यतिरिक्तं कुतीर्थिकप्रवचनं, भावप्रवचनं द्वादशांगं गणिपिटकं, पिटकशब्दः समुदायवाची, प्रोच्यते अस्मिन् जीवादयः पदार्था इति प्रवचनं ॥ इदानीं मातृशब्दस्य निक्षेपः 'मातंमि उ निक्खेवो' | इत्यादि गाथा इयं (४६०-६१५१४) व्यतिरिक्तं भाजने द्रव्यमार्त, स्थितमित्यर्थः भावे समितिगुप्तिषु प्रवचनं मार्त, स्थितमित्यर्थः, 'असु इ' इत्यादि (४६२-५१४ ) गतार्था उक्तोनामनिष्पन्नो निक्षेपः, इदानीं सूत्रालापकस्यावसरः अस्माद्यावत् सूत्रं निपतितं तावद्वक्तव्यं, सूत्रं चेदं 'अड्ड उ पवयणमाता' इत्यादि गाथात्रयं (९२१-२३५१५, गतार्थ, 'आलंबणेन 'गाथाद्वयं ९२४-५/५१६) ईर्यासमितिरभिधीयते, 'ईर गतिप्रेरणयोः' ईर गतौ, गंतव्यं गमनं, तत् कारणपरिशुद्धं वक्तव्यं तद्यथा आलंबनेन कालेन मार्गेण उपयुक्तेन च, आलंबनेन- कारणेन, चैत्यवंदन आचार्यादिप्रयोजनशरी रचितादिना कारणेन गमनं कर्त्तव्यं, न हि निर्निमितं, तथा आगमेऽप्यमिहितं 'जाव णं अयं जीवे एयति वेयति चलतीत्यादि, कालेन यद्यस्मिन् काले कर्त्तव्यं तस्मिमेव करोति, यथा भिक्षाकाले मिक्षार्थं पर्यटति, एवं सर्वकाले मंतव्यं, मार्गेण संयमोपघातरहितेन गंतव्यं यत्नेन युगांतर प्रलोकिना उपयुक्तेन गंतव्यं, अध्ययनं -२३- परिसमाप्तं अत्र अध्ययन -२४- “प्रवचनमातृ” आरभ्यते [271] समितयः ॥ २६६॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy